पञ्चता

विकिशब्दकोशः तः

पञ्चता अर्थ अग्नि अस्ति।

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चता, स्त्री, (पञ्चानां भूतानां भावः । पाञ्चभौति- कस्य शरीरस्य पञ्चधाभावे आरम्भकाणां भूतानां तद्भावापत्तौ सत्यां औपचारिकत्वात् ।) मृत्युः । इत्यमरः । २ । ८ । ११६ ॥ (यथा, भागवते । ७ । ८ । ५२ । “स तु जनपरितापं तत्कृतं जानता ते ! । नरहर उपनीतः पञ्चतां पञ्चविंश ॥”) देहारम्भकाणां पृंथिव्यादिपञ्चमहाभूतानां स्वांशसंक्रमणात् पृथक्त्वम् । इति भरतः ॥ पञ्च- भावः । इति मेदिनी ॥ (यथा, मनुः । ८ । १५१ । “धान्येसदेलवे वाह्ये नातिक्रामति पञ्चताम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चता स्त्री।

मरणम्

समानार्थक:पञ्चता,कालधर्म,दिष्टान्त,प्रलय,अत्यय,अन्त,नाश,मृत्यु,मरण,निधन

2।8।116।1।1

स्यात्पञ्चता कालधर्मो दिष्टान्तः प्रलयोऽत्ययः। अन्तो नाशो द्वयोर्मृत्युर्मरणं निधनोऽस्त्रियाम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चता¦ स्त्री पञ्चानां भूतानां भावः तद्भावापत्तिः। आरम्भकपञ्चभूतानां

१ तद्भावावत्तौ उपचारात्

२ मृत्यौ च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चता¦ f. (-ता)
1. Death, dying, (i. e.) the separation of the five elements of whose aggregate the body consists.
2. The nature or condition of five, the aggregate of five or five times.
3. The five elements collectively, earth, air, fire, water, and Aka4s. E. पञ्च five, and तल् abstract aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चता [pañcatā] त्वम् [tvam], त्वम् 1 Five-fold state.

A collection of five.

The five elements taken collectively.

the body; त्रित्वे हुत्वाथ पञ्चत्वं तच्चैकत्वे$जुहोन्मुनिः Bhāg.1.15.42.

Death, dissolution; -पञ्चतां, -त्वम् गम्, -या &c. means 'to be resolved into the five elements of which the body consists', 'to die or perish'; -पञ्चतां, -त्वं नी 'to kill or destroy'; पञ्चभिर्निर्मिते देहे पञ्चत्वं च पुनर्गते । स्वां स्वां योनिमनु- प्राप्ते तत्र का परिवेदना ॥ Ratn.3.3; शब्दादिभिः पञ्चभिरेव पञ्च पञ्चत्वमापुः स्वगुणेन बद्धाः Vivekachūdāmaṇi.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चता/ पञ्च--ता f. five foldness , fivefold state or amount Mn. viii , 151

पञ्चता/ पञ्च--ता f. an aggregate or a collection of 5 things ( esp. ) the 5 elements , viz. earth , air , fire , water and अकाशether , and dissolution into them i.e. death( -ताम्with गम्, याetc. , to die , with उप-नी, to kill) Ka1v. Sus3r. Pur.

"https://sa.wiktionary.org/w/index.php?title=पञ्चता&oldid=506784" इत्यस्माद् प्रतिप्राप्तम्