पञ्चनद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चनदः, पुं, (पञ्च पञ्चसङ्ख्याकाः नद्यः सन्त्यत्र । समासे टच् ।) पञ्चनदीयुक्तदेशविशेषः । पञ्जाव इति पारस्यभाषा । तस्यनामान्तरम् । वाह्लीकः मद्रदेशश्च । ता नद्यो यथा । शतद्रुः १ विपाशा २ इरावती ३ चन्द्रभागा ४ वितस्ता ५ । इति पुराणम् ॥ (यथा, राजतरङ्गिण्याम् । ४ । २४८ । “रुद्धः पञ्चनदे जातु दुस्तरैः सिन्धुसङ्गमैः ॥”) पञ्चानां नदीनां समाहारे क्ली ॥ (यथा, रामायणे । ३ । ४३ । २१ । “ततः पञ्चनदं कृत्स्नं विचेतव्यं समन्ततः ॥” तच्च काशीस्थनदीपञ्चकरूपं तीर्थम् । यथा, काशीखण्डे । ५९ । ११३ -- ११६ । “किरणाधूतपापे च तस्मिन् धर्म्मनदे शुभे । स्रवन्त्यौ पापसंहर्त्त्र्यौ वाराणस्यां शुभद्रवे ॥ ततो भागीरथी प्राप्ता तेन दैलीपिना सह । भागीरथी समायाता यमुना च सरस्वती ॥ किरणाधूतपापा च पुण्यतोया सरस्वती । गङ्गा च यमुना चैव पञ्चनद्योऽत्र कीर्त्तिताः । अतः पञ्चनदं नाम तीर्थं त्रैलोक्यविशुतम् ॥” तीर्थविशेषः । यथा, महाभारते । ३ । ८२ । ७९ । “अथ पञ्चनदं गत्वा नियतो नियताशनः । पञ्चयज्ञानवाप्नोति क्रमशो येऽनुकीर्त्तिताः ॥” असुरभेदः । यथा, हरिवंशे । १२० । ८८ । “हत्वा पञ्चनदं नाम नरकस्य महासुरम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चनद¦ पु॰ पञ्च नद्यः सन्त्यत्र अच्। (पञ्चाव) प्रसिद्धे

१ देश-भेदे। स च देशः अपरस्यां दिशिकूर्मविभागशब्दे

२१

८८ पृ॰विवृतिः।
“वितस्तिश्चन्द्रभागा च विपाशेरावती तथा। शतद्रुश्चेति विज्ञेयाः पञ्च नद्यः शुभावहाः”। सोऽभिजगोऽस्य तस्य राजा वा अण्। पाञ्चनद पित्रादिक्रमेणतद्वासिनि तन्नृपे च बहुषु अणो लुक्। भा॰ आ॰

७ अ॰। पञ्चानां नदीनां समाहारः।
“नदीभिश्च” अव्य॰ अच्समा॰।

२ पञ्चनदीसमाहारे तच्च काशीस्थनदीपञ्चकरूपं तीर्थं
“किरणाधूतपापे च तस्मिन् धर्मनदे शुभे। स्रवन्त्यौपापसंहर्त्त्र्यौ वाराणस्यां शुभद्रवे। ततो भागीरथीप्राप्ता तेन दैलीपिना सह। भागीरथी समायाता यमुनाच सरस्वती। किरणा धूतपापा च पुण्यतीर्थे सरस्वती। गङ्गा च यमुना चैव पञ्च नद्यः प्रकीर्त्तिताः। अतः प-ञ्चनदं नाम तीर्थं त्रैलीक्यविश्रुतम्” काशीख॰

५९ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चनद¦ m. (-दः) The Panja4b, or country of five rivers, viz. the Sata- dru4, Vipa4sa4, Ira4vati, Chandrabha4ga4 and Vitastha
4. E. पञ्च, नदी a river, अच् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चनद/ पञ्च--नद n. the Panjab or country of 5 rivers (viz. the शत-द्रु, विपाशा, इरावती, चन्द्र-भागा, and वितस्ता, i.e. the Sutlej , Beas , Ravi , Chenab , and Jhelum or Behut) MBh. R. Ra1jat. (also f( ई). Hcat. )

पञ्चनद/ पञ्च--नद n. N. of sev. तीर्थs ( esp. of one near the junction of the किरणाand , धूत-पापाwith the Ganges after the union of the latter river with the यमुनाand सरस्वती) MBh. SkandaP.

पञ्चनद/ पञ्च--नद m. or n. N. of a river produced by the junction of the 5 rivers of the Panjab and which falls into the सिन्धुL.

पञ्चनद/ पञ्च--नद m. a prince of पञ्च-नदMBh. ( pl. the inhabitants of पञ्च-नदMBh. )

पञ्चनद/ पञ्च--नद m. N. of an असुरHariv.

पञ्चनद/ पञ्च--नद m. of a teacher Va1mP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the sacred place for the performance of श्राद्ध, at the confluence of the Sindhu and the ocean; फलकम्:F1: Br. III. १३. ५७; वा. ७७. ५६.फलकम्:/F Arjuna halted here on his way to Indraprastha from द्वारका. फलकम्:F2: Vi. V. ३८-12.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pañcanada  : nt.: Name of a place marked by five rivers ? (identical with Pañcasrotas ?)

Described as famous in the world and holy (loke khyātaṁ pañcanadaṁ ca puṇyam) 3. 134. 11 (Nī., however, on Bom. Ed. 3. 134. 12: loke 'pi pañcānāṁ viṣayasrotasāṁ samāhāraḥ pañcanadam upeyam). [See Pañca nadyaḥ and Pañcasrotas below, and Pañcanada in Section 1. 5 A]


_______________________________
*3rd word in left half of page p379_mci (+offset) in original book.

Pañcanada  : m. (pl.), nt. (sg.): Name of a country and its people.


A. Location: West of Hāstinapura 2. 23. 10; 2. 29. 1; between the western ocean and the Gāndhāra 14. 84. 17; on way from Hāstinapura to Dvārakā 16. 8. 43 (see below Epic events No. 1, 5, 6, and S. K. Belvalkar's Critical Notes to Mausala Parvan Vol. 19, pp. 48-49).


B. Description: Brave (śūra) 6. 20. 10; croocked (jihma) 8. 30. 62.


C. Characteristic: A Certain Brāhmaṇa told the Kurusabhā (8. 30. 8) that the people of Pañcanada did not follow the ancient dharma (dharmaṁ purāṇam upajīvanti santo madrān ṛte pañcanadāṁś ca…) 8. 30. 62; having seen the dharma practised by the people of Pañcanada, Prajāpati exclaimed ‘fie’!; it was thus censured by Prajāpati (dharmaṁ pāñcanadaṁ dṛṣṭvā dhig ity āha prajāpatiḥ/ …iti pāñcanadaṁ dharmam avamene pitāmahaḥ) 8. 30. 65-66; the pāñcanada dharma is characterized as ingratitude, looting wealth belonging to others, drinking wine, violating the wife of a teacher; for them there was no adharma (kṛtaghnatā paravittāpahāraḥ surāpānaṁ gurudārāvamarśaḥ/yeṣāṁ dharmas tān prati nāsty adharmaḥ) 8. 30. 74; their country was very large, full of riches and corn (eṣa deśaḥ suvistīrṇaḥ prabhūtadhanadhānyavān) 5. 19. 31; prosperous, very prosperous (sphīta) 14. 84. 17; (atisamṛddhimant) 16. 8. 43.


D. Epic events:

(1) The Pañcanada country was subjugated by Nakula in his expedition to the west of Indraprastha (pratīcīm nakulo rājan diśaṁ vyajayat 2. 23. 10; vāsudevajitām āśāṁ… vyajayat 2. 29. 1) before the Rājasūya 2. 29. 10;

(2) The large army of the Kauravas spread out as far as Pañcanada and other countries near Hāstinapura 5. 19. 29;

(3) Before the war, when the Kaurava army got ready, Bhīṣma stood at the head of it along with Pañcanada and other warriors 6. 20. 10;

(4) On the third day of the war, Pañcanadas were posted at the ‘neck’ of the Gāruḍavyūha (6. 52. 2) of the Kauravas 6. 52. 5;

(5) The Aśvamedha horse reached Pañcanada from the western ocean and from Pañcanada it went to Gāndhāra country (paścimaṁ deśaṁ samudrasya tadā hayaḥ/…vyacarat… tataḥ pañcanadaṁ yayau//tasmād api sa kauravya gāndhāraviṣayaṁ hayaḥ/vicacāra) 14. 84. 17-18;

(6) While Arjuna was on his way from Dvārakā to Hāstinapura, he arrived at Pañcanada and stayed there; he was attacked by the Ābhīras (Dasyus 16. 8. 44) who lived in Pañcanada and kidnapped the Vṛṣṇi women in his charge 16. 8. 43-61; (ābhīrair...hṛtāḥ pañcanadālayaiḥ) 16. 9. 16 [for Pañcanada also see Vol. I. 379].


_______________________________
*3rd word in left half of page p761_mci (+offset) in original book.

previous page p760_mci .......... next page p762_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pañcanada  : nt.: Name of a place marked by five rivers ? (identical with Pañcasrotas ?)

Described as famous in the world and holy (loke khyātaṁ pañcanadaṁ ca puṇyam) 3. 134. 11 (Nī., however, on Bom. Ed. 3. 134. 12: loke 'pi pañcānāṁ viṣayasrotasāṁ samāhāraḥ pañcanadam upeyam). [See Pañca nadyaḥ and Pañcasrotas below, and Pañcanada in Section 1. 5 A]


_______________________________
*3rd word in left half of page p379_mci (+offset) in original book.

Pañcanada  : m. (pl.), nt. (sg.): Name of a country and its people.


A. Location: West of Hāstinapura 2. 23. 10; 2. 29. 1; between the western ocean and the Gāndhāra 14. 84. 17; on way from Hāstinapura to Dvārakā 16. 8. 43 (see below Epic events No. 1, 5, 6, and S. K. Belvalkar's Critical Notes to Mausala Parvan Vol. 19, pp. 48-49).


B. Description: Brave (śūra) 6. 20. 10; croocked (jihma) 8. 30. 62.


C. Characteristic: A Certain Brāhmaṇa told the Kurusabhā (8. 30. 8) that the people of Pañcanada did not follow the ancient dharma (dharmaṁ purāṇam upajīvanti santo madrān ṛte pañcanadāṁś ca…) 8. 30. 62; having seen the dharma practised by the people of Pañcanada, Prajāpati exclaimed ‘fie’!; it was thus censured by Prajāpati (dharmaṁ pāñcanadaṁ dṛṣṭvā dhig ity āha prajāpatiḥ/ …iti pāñcanadaṁ dharmam avamene pitāmahaḥ) 8. 30. 65-66; the pāñcanada dharma is characterized as ingratitude, looting wealth belonging to others, drinking wine, violating the wife of a teacher; for them there was no adharma (kṛtaghnatā paravittāpahāraḥ surāpānaṁ gurudārāvamarśaḥ/yeṣāṁ dharmas tān prati nāsty adharmaḥ) 8. 30. 74; their country was very large, full of riches and corn (eṣa deśaḥ suvistīrṇaḥ prabhūtadhanadhānyavān) 5. 19. 31; prosperous, very prosperous (sphīta) 14. 84. 17; (atisamṛddhimant) 16. 8. 43.


D. Epic events:

(1) The Pañcanada country was subjugated by Nakula in his expedition to the west of Indraprastha (pratīcīm nakulo rājan diśaṁ vyajayat 2. 23. 10; vāsudevajitām āśāṁ… vyajayat 2. 29. 1) before the Rājasūya 2. 29. 10;

(2) The large army of the Kauravas spread out as far as Pañcanada and other countries near Hāstinapura 5. 19. 29;

(3) Before the war, when the Kaurava army got ready, Bhīṣma stood at the head of it along with Pañcanada and other warriors 6. 20. 10;

(4) On the third day of the war, Pañcanadas were posted at the ‘neck’ of the Gāruḍavyūha (6. 52. 2) of the Kauravas 6. 52. 5;

(5) The Aśvamedha horse reached Pañcanada from the western ocean and from Pañcanada it went to Gāndhāra country (paścimaṁ deśaṁ samudrasya tadā hayaḥ/…vyacarat… tataḥ pañcanadaṁ yayau//tasmād api sa kauravya gāndhāraviṣayaṁ hayaḥ/vicacāra) 14. 84. 17-18;

(6) While Arjuna was on his way from Dvārakā to Hāstinapura, he arrived at Pañcanada and stayed there; he was attacked by the Ābhīras (Dasyus 16. 8. 44) who lived in Pañcanada and kidnapped the Vṛṣṇi women in his charge 16. 8. 43-61; (ābhīrair...hṛtāḥ pañcanadālayaiḥ) 16. 9. 16 [for Pañcanada also see Vol. I. 379].


_______________________________
*3rd word in left half of page p761_mci (+offset) in original book.

previous page p760_mci .......... next page p762_mci

"https://sa.wiktionary.org/w/index.php?title=पञ्चनद&oldid=445656" इत्यस्माद् प्रतिप्राप्तम्