पञ्चमी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चमी, स्त्री, (पञ्चानां पाण्डवानां इयम् । अथवा पञ्च पतीन् मिनोति सेवास्नेहादिभिर्बध्नाति या । पञ्च + मी + क्विप् । मीधातुरत्र बन्धार्थः ।) पाण्डवपत्नी । द्रौपदी । इति मेदिनी ॥ (पञ्चानां पूरणी डट् ततो मट् स्त्रियां ङीप् ।) शारि- शृङ्खला । पाशार छक् इति भाषा । इति भूरि- प्रयोगः ॥ * ॥ तिथिविशेषः । सा च चन्द्रस्य पञ्चमकलाक्रियारूपा तदुपलक्षितकालश्च । पञ्जिकाकारसङ्केतेन शुक्लपक्षे ५ कृष्णपक्षे २० एतदङ्कबोधिता ॥ * ॥ अथ पञ्चमीव्यवस्था । सा च चतुर्थीयुता ग्राह्या युग्मात् । “पञ्चमी च प्रकर्त्तव्या चतुर्थीसहिता विभो ! ॥” इति स्कन्दपुराणाच्च ॥ * ॥ एषा चतुर्द्धा वाग्भवकूटमेदात् । एतयोः काम- राजस्य तृतीयकूटन्तु तत्रैव ॥ * ॥ “कामबीजं महेशानि ! शिवबीजं ततः परम् । तदधो हंसबीजन्तु इन्द्रबीजं विचिन्तयेत् ॥ महामायां ततः पश्चात् कूटं परमदुर्लभम् ॥” एषा पूर्ब्बवदष्टधा । अन्या चतुर्द्धा ॥ * ॥ तथा तत्त्वबोधे । “कामाकाशपरा शक्र संस्थानकृतरूपिणी ॥” परा सकारः । संस्थानकृतरूपिणी महामाया ॥ * ॥ तथा च तन्त्रे । “कामबीजं महेशानि ! शम्भुबीजं ततः परम् । तदधश्चन्द्रबीजन्तु पृथ्वीबीजं ततो लिखेत् । तदन्ते च महामाया कूटं परमदुर्लभम् ॥” एषा पूर्ब्बवदष्टधा । अन्या चतुर्द्धा । तेन षट्- त्रिंशद्रूपिणी पञ्चमी ॥ * ॥ हंसमाहेश्वरे । “वामकेश्वरविद्यायाः कूटं वाग्भवमुत्तमम् । एकारादि वागभवन्तु कूटं वाग्भवमुत्तमम् ॥ एकारादि वाग्भवन्तु सौभाग्यायाश्च वाग्भवम् । एषा च पञ्चमी विद्या त्रैलोक्यवशकारिणी ॥” * ॥ श्रीक्रमे । “एतासां चैव विद्यानां प्राणं शृणु वरानने ! । रमां मायां हंसबीजं वाग्भवाद्ये नियोजयेत् ॥ शक्त्यन्ते तु महादेवि ! हंसं मायां रमां तथा । एभिर्युक्तेन देवेशि ! विद्याजपनमाचरेत् ॥” जपश्च सप्तवारमेव दीपन्यां तथा दर्शनात् । एतासां पूर्ब्बोक्तश्रीक्रमोक्तविद्यानाम् ॥ * ॥ पञ्चम्यान्तु विशेषो यथा । “रमां मायां हंसबीजं वाग्भवाद्ये नियोजयेत् । शक्त्यन्ते तु महेशानि ! हंसं मायां रमां तथा ॥ कामराजत्रये देवि ! ककारं शक्रसंयुतम् । मायाबिन्द्वीश्वरयुतं सूर्य्यकोटिसमप्रभम ॥ प्रथमं कामकूटस्य चाद्ये नियोजयेदिदम् ॥ वान्तं वह्निंसमायुक्तं वामनेत्रविभूषितम् ॥ नादबिन्दुसमायुक्तं श्रियो बीजमुदाहृतम् । द्वितीयं कामबीजन्तु जपेदुक्त्वा च सुन्दरि ! ॥ गगनं वह्निसंयुक्तं वामनेत्रविभूषितम् । नादबिन्दुसमायुक्तं मायाबीजं प्रकीर्त्तितम् ॥ मधुमतीं जपेच्चापि सर्व्वकामफलप्रदाम् ॥” इति तन्त्रसारः ॥ * ॥ * ॥ रागिणीविशेषः । सा च वसन्तरागस्य प्रिया । यथा, -- “वसन्ती पञ्चमी दौली वहारी रूपमञ्जरी । रागिण्य ऋतुराजस्य वसन्तस्य प्रिया इमाः ॥” अस्या ध्यानं यथा, -- “सङ्गीतगोष्ठीषु गरिष्ठभावं समाश्रिता गायनसम्प्रदायैः । खर्व्वाङ्गिणी नूपुरपादपद्मा सा पञ्चमी पञ्चमवेदवेत्त्री ॥” इति सङ्गीतदर्पणः ॥ (नदीविशेशः । यथा, महाभारते । ६ । ९ । २६ । “वरां वीरकराञ्चापि पञ्चमीञ्चमहानदीम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चमी¦ स्त्री पञ्च पतीन् मिनोति वध्नाति प्रेम्णा मी--वन्धेपिक्व्। पञ्चपाण्डवपतिकायां

१ द्रौपद्र्याम्

२ शारिशृङ्ख-लायाञ्च (पाशारछक) पञ्चन् + पूरणे मट्। पञ्चानां पूरण्यांस्त्री ङीप्। अस्य बहु॰ समासे समासवाच्यत्वे अच्समा॰। कल्याणी पञ्चमी यासु रात्रिषु कल्याणपञ्चमारात्रयः। मुख्यत्वाभावे कप्। कल्याणी पञ्चमी यत्रपक्षे कल्याणपञ्चमीकः पक्षः अत्र पूरण्या मुख्यत्वा-भावात् न समासवाच्यत्वम्। चन्द्रमण्डलस्य प्रवेश-निर्गमाभ्यां सूर्य्यकिरणप्रतिविम्बयोग्यत्वयोग्यत्वाभाव-युक्तायां चन्द्रस्य

४ पञ्चम्यां कलायां

५ तदुपलक्षिततिथौ च स्त्री। विहितकर्भविषयविशेषे तस्याःकथं ग्राह्यतेति कालमा॰ निर्णीतं यथा
“युग्मशास्त्रेण पञ्चमी पूर्वविद्धा ग्राह्या। ननु
“प्रायःप्रातरुपोष्या हि तिथिर्दैवे फलेप्सुभिरिति” शिवरहस्यसौ-रपुराणयोस्तिथ्यग्रभागस्योपवामाङ्गत्वाभिधानात् पञ्च-म्युपवामः परेद्युः प्राप्नीति, तन्न हारीतेन परविद्धायाःप्रतिषिद्धत्वात्।
“चतुर्थीसंयुता कार्या पञ्चमी षरयान तु। दैवे कर्मणि पित्र्ये च शुक्लपक्षे तथाऽसिते” इति। नचैतावता प्रायः प्रातरिति वचनस्य निर्विपयत्वंश{??}नीयम्। निर्णीतासु निर्णेष्यमाणासु च तिथिषु[Page4190-b+ 38] यत्र यत्र परविद्धोपवासः शास्त्रान्तरेण प्राप्तस्तस्य स-र्वस्य तद्विषयोपपत्तेः। न च तेनैव शास्त्रेण तदुपवा-ससिद्धेः कृतमनेन वचनेनेति शङ्कनीयम्। सामान्य-विशेषरूपेण शास्त्रद्वयस्यापि चरितार्थत्वात्। तस्य सा-मान्यशास्त्ररूपस्य प्राप्तोपवासवचनस्य विरोधिना षष्ठीयुक्तपञ्चमीनिषेधकेन विशेषशास्त्ररूपेण हारीतबचनेनबाधो युज्यते। एतादृश बाधमभिलक्ष्यैव प्रायः व्रात-रुपोष्येति प्रायःशब्दः प्रयुक्तः। प्रतिपन्न्यायेन पौर्वा-ह्णिकी इति वचनबलात्। पञ्चम्यामपि दानव्रतयोःपरदिनानुष्ठानप्राप्तौ तद्व्यावृत्तये हारीतवचने दैवे कर्म-णीत्युच्यते। न च दैवकर्मणि पूर्वाह्णस्य कर्मकालशास्त्रप्राबल्यस्य च वर्णितत्वात् तद्वाधो न युक्त इति शङ्क-नीयम्। विधेर्निषेधस्य वा प्रतिपदोक्तस्य प्रबलतरत्वात्। न च पूर्वदिनपूर्वाह्णस्यात्यन्तकर्मकालत्वं, साकल्यवचना-पादितकर्मकालत्वस्य सद्भावात्। ईदृशमेव विपयमभि-लक्ष्य साकल्यवचनस्य प्रवृत्तत्वात्। स्वाभाविकतिथि-व्याप्तियुक्ते विषये साकल्यवचनस्य निरर्थकत्वात्। तस्मा-द्दैव कर्मणि परविद्धायाः पञ्चम्याः निषेधो न विरुध्यते। नन्वेवमपि पित्र्ये निषेधो निरर्थकः। पित्र्यस्य स्वतएव परविद्धायामप्राप्तत्वात्। मैवं दृष्टान्ततयापि चतदुपन्यासोपपत्तेः। यथा पित्र्यकर्मणि उत्तरविद्धा नग्राह्या तथा दैवेऽपीति विवक्षया दैवपित्र्ययोः सहो-पन्यासः। ननु व्यासनिगममतयुग्मशास्त्रमुदाहृत्य प-ञ्चम्याः पूर्वविद्धत्वमभिधीयते। आपस्तम्बादयस्तु तद्विप-र्य्ययेण युग्मान्युदाजह्नुः।
“प्रतिपत् सद्वितीया स्याद्द्वितीया प्रतिपद्युता। चतुर्थीसहिता या च सा तृतीयाफलप्रदा। पञ्चमी च प्रकर्त्तव्या षष्ट्या युक्ता च नारद!” इति। अतएवैतद्युग्मशास्त्रपर्य्यालोचने पञ्चम्याः पर-विद्धत्वं प्राप्नोति। बाढम् अतएवात्र शुक्लकृष्णशास्त्रेणव्यवस्था प्रमक्ता तां निषेद्धुं हारीतेन शुक्लपक्षे तथाऽसिते इत्युक्तम्। न च सा व्यवस्था वचनेन निषेद्धुमश-क्या, किं हि वचनं न कुर्यान्नास्ति वचनस्यातिभार इतिग्यायात्। तस्माद्धारीतवचनेन पञ्चमी पूर्वविद्धा ग्राह्या। स्कन्दपुराणेऽपि
“पञ्चमी च तथा कार्य्या चतुर्थ्या संयुताविभो!” तथा पद्मपुराणभविष्यत्पुराणयोः पूर्वोत्तरविद्धाविषयौ विधिनिषेधौ खर्य्येते।
“पञ्चमी घ च-तुर्थ्या तु कार्या षष्ट्या न मयुता” इति। यत्तु ब्रह्मषैवर्त्ते-ऽभिहितम्
“पञ्चमी च प्रकर्त्तिव्या मष्ट्या युक्ता सु नारद![Page4191-a+ 38] इति तद्वचनं स्कन्दोपवासविषयतया सङ्कोचनीयम्। बाक्यशेषे तथाभिधानात्
“स्कन्दोपवासे स्वीकार्यां पञ्चमीपरसंयुता” इति वाक्यशेषः। न चासञ्जातविरोधिनोवाक्योपक्रमस्य सञ्जातविरोधिना वाक्यशेषेण कथं स-ङ्कोच इति शङ्कनीयम्। असन्दिग्धोपक्रमस्य प्राबल्ये-ऽपि सन्दिग्धोपक्रमस्य वाक्यशेषेण निर्णेतव्यत्वात्। अतएव जैमिनिनापि सूत्रितम्।
“सन्दिग्धे तु वाक्यस्यशेषादिति”। अतः स्कन्दोपवासे पञ्चमी परविद्धा। अ-न्यत्र पूर्वविद्धेति स्थितम्”।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चमी f. See. below

पञ्चमी f. (of मSee. )the fifth day of the half month (sc. तिथि) , S3rGr2S. MBh. etc.

पञ्चमी f. the 5th or ablative case (or its terminations) , a word in the ablative Pa1n2. 2-1 , 12 etc.

पञ्चमी f. a termination of the imperative Ka1t.

पञ्चमी f. (in music) a partic. रागिणीor मूर्छना

पञ्चमी f. a brick having the length of 1/5 (of a पुरुष), S3ulb.

पञ्चमी f. = पञ्चनीL.

पञ्चमी f. N. of द्रौपदी(who was the wife of 5 ; See. पाञ्चालि) L.

पञ्चमी f. of a river MBh. VP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a name of ललिता; a शक्ती. Br. IV. १७. १८; ३६. २५.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PAÑCAMĪ : , An ancient river of Uttara Bhārata. People used to drink water from this river. Chapter 9, Bhīṣma Parva).


_______________________________
*3rd word in right half of page 552 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पञ्चमी&oldid=500756" इत्यस्माद् प्रतिप्राप्तम्