पञ्चशाख

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चशाखः, पुं, (पञ्च शाखा इवाङ्गुलयो यस्य ।) हस्तः । इत्यमरः । २ । ६ । ८१ ॥ पञ्चानां शाखानां समाहारे क्ली । पञ्चशाखाविशिष्टेत्रि ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चशाख पुं।

हस्तः

समानार्थक:पञ्चशाख,शय,पाणि,हस्त,कर

2।6।81।2।1

मणीबन्धादाकनिष्ठं करस्य करभो बहिः। पञ्चशाखः शयः पाणिस्तर्जनी स्यात्प्रदेशिनी॥

अवयव : करबहिर्भागः,अङ्गुष्ठसमीपाङ्गुली,अङ्गुली,प्रथमाङ्गुली,तर्जनी,मध्याङ्गुली,कनिष्ठिकासमीपवर्त्यङ्गुली,कनिष्ठाङ्गुली,वामदक्षिणपाण्यौ_मिलितविस्तृताङ्गुली,विस्तृतकरः,मुद्रिताङ्गुली

 : तर्जनीसहिताङ्गुष्ठविस्तृतहस्तः, मध्यमासहिताङ्गुष्ठविस्तृतहस्तः, अनामिकासहिताङ्गुष्ठविस्तृतहस्तः, कनिष्ठासहिताङ्गुष्टविस्तृतः, विस्तृताङ्गुलपाणिः, अञ्जलिः, बद्धमुष्टिहस्तः, कनिष्ठिकायुक्तबद्धमुष्टिहस्तः

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चशाख¦ पु॰ पञ्च शाखाकारा अङ्गुलयो यत्र।

१ हस्तेअमरः।

२ गजे पु॰ स्त्री स्त्रियां जातित्वात् ङीष्। समा-द्वि॰। पञ्चानां शाखानां

३ समाहारे न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चशाख¦ m. (-खः)
1. The hand.
2. An elephant. E. पञ्च five, शाखा a branch, the five-fingered.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चशाख/ पञ्च--शाख mfn. 5-branched , 5-fingered R.

पञ्चशाख/ पञ्च--शाख m. the hand Dhu1rtan.

"https://sa.wiktionary.org/w/index.php?title=पञ्चशाख&oldid=408559" इत्यस्माद् प्रतिप्राप्तम्