पञ्चाशीति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चाशीति¦ स्त्री पञ्चाधिका अशीतिः। शा॰ त॰। (पं चाशी)

१ सङ्ख्याभेदे

२ तत्संख्यके च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चाशीति/ पञ्चा f. 85 ( ch. of MBh. )

पञ्चाशीति/ पञ्चा f. N. of wk.

"https://sa.wiktionary.org/w/index.php?title=पञ्चाशीति&oldid=409395" इत्यस्माद् प्रतिप्राप्तम्