पञ्चास्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चास्यः, पुं, (पञ्चं विस्तृतं आस्यं यस्य ।) सिंहः । इत्यमरः । २ । ५ । १० ॥ (पञ्चानि आस्यानि यस्य । शिवः ॥ पञ्चमुखविशिष्टे, त्रि । यथा, गोः रामायणे । ५ । ७४ । २३ । “लक्षितेयं विशालाक्षी मया शोकपरायणा । आदायेतां न जानीषे पञ्चास्यामिव भोगि- नीम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चास्य पुं।

सिंहः

समानार्थक:सिंह,मृगेन्द्र,पञ्चास्य,हर्यक्ष,केसरिन्,हरि,कण्ठीरव,मृगारिपु,मृगदृष्टि,मृगाशन,पुण्डरीक,पञ्चनख,चित्रकाय,मृगद्विष्

2।5।1।1।3

सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः। कण्ठीरवो मृगारिपुर्मृगदृष्टिर्मृगाशनः। पुण्डरीकः पञ्चनखचित्रकायमृगद्विषः। शार्दूलद्वीपिनौ व्याघ्रे तरक्षुस्तु मृगादनः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चास्य¦ पुंस्त्री॰ पञ्चं विस्तीर्णमास्यं यस्य।

१ सिंहे स्त्रियांजातित्वेऽपि योपधत्वात् टाप्।

२ सिंहराशौ च पञ्चआस्यान्यस्य।

३ पञ्चानने शिवे

४ पञ्चवक्त्रे रुद्राक्षे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चास्य¦ mf. (-स्यः-स्या)
1. A lion.
2. SI4VA, E. पञ्च spreading, and आस्य a face.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चास्य/ पञ्चा mfn. 5-faced , 5-headed MBh. Hariv. ; 5-pointed (as an arrow) MBh.

पञ्चास्य/ पञ्चा m. a lion Ka1v.

पञ्चास्य/ पञ्चा m. N. of a partic. strong medicine Rasar.

"https://sa.wiktionary.org/w/index.php?title=पञ्चास्य&oldid=409424" इत्यस्माद् प्रतिप्राप्तम्