पञ्जरम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्जरम्, क्ली, (पञ्ज्यते रुध्यते उदरयन्त्रमनेन । पजि- रोधे + अरन् ।) कायास्थिवृन्दम् । शरीरास्थि- पञ्जरम् । (यथा, पञ्चदशी । ६ । १७३ । “देहादिपञ्जरं यन्त्रं तदारोहोऽभिमानिता । विहितप्रतिषिद्धेषु प्रवृत्तिर्भ्रमणं भवेत् ॥” पञ्ज्यते रुध्यते पक्ष्यादिरत्र ।) पक्ष्यादिबन्धगृहम् । इत्यमरभरतौ । पि~ज्रा इति भाषा । तत्- पर्य्यायः । शालारम् २ । इति जटाधरः ॥ (यथा, हेः रामायणे । २ । ६५ । ५ । “तेन शब्देन विहगाः प्रतिबुद्धाश्च सस्वनुः । शाखास्थाः पञ्जरस्थाश्च ये राजकुलगोचराः ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्जरम् [pañjaram], A cage, an aviary; पञ्जरशुकः, भुजपञ्जरः &c.

रः, रम् Ribs.

A skeleton.

रः The body.

The Kaliyuga.

A purificatory ceremony performed on cows. -Comp. -आखेटः a sort of basket or trap for catching fish. -शुकः a parrot in a cage, caged parrot; क्रीडावेश्मनि चैष पञ्जरशुकः क्लान्तो जलं याचते V.2.23.

"https://sa.wiktionary.org/w/index.php?title=पञ्जरम्&oldid=409618" इत्यस्माद् प्रतिप्राप्तम्