पञ्जी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्जी, स्त्री, (पञ्जि + वा ङीप् ।) पञ्जिः । नालिका । इति शब्दमाला ॥ पञ्जिका । पा~जि इति भाषा । यथोक्तं दैवज्ञैः । “दैवज्ञवक्त्रेण शृणोति पञ्जीं शत्रुक्षयं याति शशीव कृष्णे ॥” ग्रन्थविशेषः । यथाह ध्रुवानन्दमिश्रः । “प्रणम्य विघ्नेश्वरपादमादौ सरस्वतीं तां कुलदेवताञ्च । शिशुप्रबोधाय कुलस्य पञ्जी विविच्यते श्रीयुतमिश्रकेण ॥”

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्जी f. ( ई)an almanac , calendar , register L.

"https://sa.wiktionary.org/w/index.php?title=पञ्जी&oldid=409654" इत्यस्माद् प्रतिप्राप्तम्