पट्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पट्¦ न॰ पटवेष्टने--क्विप्। पादबन्धने षड्वीशशब्दे दृश्यम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पट् [paṭ], I. 1 P. (पटति) To go or move. -Caus. or 1 U. (पाटयति-ते)

To split, cleave, tear up, tear asunder, tear open, divide; कंचिन्मध्यात् पाटयामास दन्ती Śi.18.51; दत्त्वर्णं पाटयेल्लेखम् Y.2.94; Mk.9.

To break, break open; अन्यासु भित्तिषु मया निशि पाटितासु Mk.3.14.

To pierce, prick, penetrate; दर्भपाटिततलेन पाणिना R.11.31.

To remove, eradicate.

To pluck out.

To shine.

To speak. -II. 1. U. (पटयति-ते)

To string or weave; कुविन्दस्त्वं तावत् पटयसि गुणग्राममभितः K. P.7.

To clothe, envelop.

To surround, encircle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पट् cl.1 P. पटति, to go , move Dha1tup. ix , 9 ; to flow( pf. पपाट) S3is3. vi , 72 ; to split , open , burst asunder (intr.) Hcar. ; cl.10. or Caus. पटयति, to string together , wrap( ग्रन्थे, or वेष्टने; See. पट) Dha1tup. xxxv , 5 ; पाटयति, to speak or shine Dha1tup. xxxiii , 79 ; तिor( MBh. ) ते, to split , burst (trans.) , cleave , tear , pierce , break , pluck out , remove Up. Ya1jn5. MBh. etc. : Pass. पात्यते, to split , burst , open (intr.) Sus3r.

"https://sa.wiktionary.org/w/index.php?title=पट्&oldid=410131" इत्यस्माद् प्रतिप्राप्तम्