पट्ट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पट्टम्, क्ली, (पट् गतौ + क्तः । नैट् ।) नगरम् । इति शब्दरत्नावली ॥

पट्टः, पुं, (पट् + क्तः । नेट् ।) पेषणपाषाणः । शिल् इति भाषा ॥ (यथा, रघुः । १८ । १७ । “तस्याभवत् सूनुरुदारशीलः शिलः शिलापट्टविशालवक्षाः ॥”) व्रणादीनां बन्धनम् । पटी इति भाषा ॥ चतु- ष्पथः । चौमाता रास्ता इति भाषा ॥ राजादि- शासनान्तरम् । पाट्टा इति भाषा ॥ (यथा, मार्कण्डेये । ३६ । ८ । “तदास्मात् पुत्त्र ! निष्कृष्य मद्दत्तादङ्गुलीयकात् । वाच्यन्ते शासनं पट्टे सूक्ष्माक्षरनिवेशितम् ॥”) पीठः । इति मेदिनी ॥ पिडि इति भाषा ॥ फलकः । इति त्रिकाण्डशेषः ॥ ढाल इति भाषा ॥ उष्णीषादिः । इति स्वामी ॥ पाग् इत्यादि भाषा ॥ उत्तरीयादिः । इति सुभूतिः ॥ एक पाट्टा इति भाषा ॥ (यथा, भट्टिः । १० । ६० । “गलितमिव भुवो विलोक्य रामं धरणिधरस्तनशुक्लपट्टचीनम् ॥”) कौषेयः । इति मुकुटः ॥ पाट् रेशम् इति च भाषा । लोहितकौषेयमुष्णीषादि । इति भरतः ॥ राङ्गा रेशमी पाग् इत्यादि भाषा ॥ (नृपादीनां किरीटविशेषस्वरूपपट्टलक्षणं बृहत्- संहितायां ४९ अध्याये उक्तम् । तद्यथा, -- “विस्तरशो निर्द्दिष्टं पट्टानां लक्षणं यदाचार्य्यैः । तत् संक्षेपः क्रियते मयात्र सकलार्थसम्पन्नः ॥ पट्टः शुभदो राज्ञां मध्येऽष्टावङ्गुलानि विस्तीर्णः । सप्तनरेन्द्रमहिष्याः षड्युवराजस्य निर्द्दिष्टः ॥ चतुरङ्गलविस्तारः पट्टः सेनापतेर्भवति मध्ये । द्वे च प्रसादपट्टः पञ्च ते कीर्त्तिताः पट्टाः ॥ सर्व्वे द्विगुणायामा मध्यादर्द्धेन पार्श्बविस्तीर्णाः । सर्व्वे च शुद्धकाञ्चनविनिर्म्मिताः श्रेयसो वृद्ध्यै ॥ पञ्चशिखो भूमिपतेस्त्रिशिखो युवराजपार्थिव- महिष्योः । एकशिखः सैन्यपतेः प्रसादपट्टो विना शिखया ॥ क्रियमाणं यदि पत्रं सुखेन विस्तारमेति पट्टस्य । वृद्धिजयौ भूमिपतेस्तथा प्रजानाञ्च सुखसम्पत् ॥ जीवितराज्यविनाशं करोति मध्ये व्रणः समुत्पन्नः । मध्येस्फुटितस्त्याज्यो विघ्नकरः पार्श्वयोः स्फुटितः ॥ अशुभनिमित्तोत्पत्तौ शास्त्रज्ञः शान्तिमादिशे- द्राज्ञः । शस्तनिमित्तः पट्टो नृपराष्ट्रविवृद्धये भवति ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पट्ट¦ न॰ पट--क्त नेट् ट वा तस्य नेत्त्वम्।

१ नगरे

२ चतुष्पथे

३ भूम्यादिकरग्रहणलेख्यपत्रे (पाट्टा)

४ पीठे

५ फलके(ढल)

६ राजसिंहासने

७ उत्तरीयवस्त्रे

८ कौषेये (रेशम)

९ पेषणपाषाणे पु॰ मेदि॰

१० व्रणादीनां प्रतिकारार्थ-तन्धनवस्त्रे (पटी) स्वार्थे क। पट्टक तत्रार्थे सिंहासन-{??}पपट्टलक्षणं वृ॰ सं॰

४९ अ॰ उक्तं यथा[Page4201-b+ 38]
“विस्तरशो निर्दिष्टं पट्टानां लक्षणं यदाचार्येः। तत्स-ङ्क्षेपः क्रियते मयात्र सकलार्थसम्पन्नः। पट्टः शुभदोराज्ञां मध्येऽष्टावङ्गलानि विस्तीर्णः। सप्त नरेन्द्रम-हिष्याः षड् युवराजस्य निर्दिष्टः। चतुरङ्गुलविस्तारःपट्टः सैनापतेर्भबति मध्ये। द्वे च प्रसादपट्टः पञ्चैतेकीर्त्तिताः पट्टाः। मर्{??े द्विगुणायामा मध्यादर्धेन पार्श्व-विस्तीर्णाः। सर्वे च शुद्धकाञ्चनविनिर्मिताः श्रेयसोवृद्ध्यै। पञ्चशिखी भूमिपतेस्त्रिशिखो युवराजपार्थिवम-हिष्योः। एकशिखः सैन्यपतेः प्रसादपट्टी विना शिखया। क्रियमाणं यदि पत्रं सुखेन विस्तारमेति पट्टस्य। वृद्धि-जयौ भूमिपतेस्तथा प्रजानां च सुखसम्पत्। जीवित-राज्यविनाशं करोति मध्ये व्रणः समुत्पन्नः। मध्येस्फुटितस्त्याज्यो विघ्नकरः पार्श्वयोः स्फुटितः। अशु-भनिमित्तोत्पत्तौ शास्त्रज्ञः शान्तिमादिशेद्राज्ञः। शस्तनि-मित्तः पट्टो नृपराष्ट्रविवृद्धये भवति”। अस्य पुंस्त्वमपि

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पट्ट¦ m. (-ट्टः)
1. Cloth.
2. Coloured cloth, wove silk.
4. A turban, &c. or cloth for that purpose.
5. A coloured silk turban.
6. A fillet bound round the head.
7. A bandage, a ligature, a cloth bound round a sore, &c.
8. An upper or outer garment.
9. A plant, com- monly called Pa4t, (Corchorus,) from the fibres of the bark of which, (called jute) a coarse sack-cloth and cordage are prepared.
10. A stone for grinding with a mullar.
11. A plate of metal for inscription or engraving.
12. A royal grant or order written on copper, stone, &c.
13. A shield.
14. A place where four roads meet.
15. A chair, a stool. n. (-ट्टं) A city, a town, a village, the Petta4h probably of the south. f. (ट्टा)
1. An ornament of the fore- head.
2. Red Lo4dh.
3. A horse's girth. E. पट् to surround, क्त aff. and त changed to ट।

पट्ट(त्त)न¦ n. (-नं-नी) A city: E. पट(त)न्ति जना यत्र पट पत, वा तनन् नेट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पट्टः [paṭṭḥ] ट्टम् [ṭṭam], ट्टम् 1 A slab, tablet (for writing upon), plate in general; शिलापट्टमधिशयाना Ś.3; so भालपट्ट &c.

A royal grant or edict; पटे वा ताम्रपट्टे वा स्वमुद्रोपरिचिह्नितम् । अभिलेख्यात्मनो वंश्यानात्मानं च महीपतिः ॥ Y.1.319.

A tiara, diadem; निर्वृत्तजाम्बूनदपट्टबन्धे न्यस्तं ललाटे तिलकं दधानः R.18.44; पट्टः शुभदो राज्ञां मध्ये$ष्टावङ्गुलानि विस्तीर्णः । सप्त नरेन्द्रमहिष्याः षड् युवराजस्य निर्दिष्टः ॥ चतुरङ्गुलविरुतारः पट्टः सेनापतेर्भवति मध्ये । द्वे च प्रसादपट्टः पञ्चैते कीर्तिताः पट्टाः ॥ Bṛi. S.

A strip; निर्मोकपट्टाः फणिभिर्विमुक्ताः R.16.17;

Silk; पट्टोपधानम्; K.17; Bh.3.74; so पट्टांशुकम्.

Fine or coloured cloth, cloth in general.

An upper garment; गलितमिव भुवो विलोक्य रामं धरणिधरस्तनशुक्लचीनपट्टम् Bk.1.61.

A fillet or cloth worn round the head, turban; especially, a coloured silk turban; भारः परं पट्टकिरीटजुष्ट- मप्युत्तमाङ्गं न नमेन्मुकुन्दम् Bhāg.2.3.21; त्रासार्ता ऋत्विजो$ धश्चपलगणहृतोष्णीषपट्टाः पतन्ति Ratn.1.4.

A throne.

A chair or stool.

A shield.

A grinding stone.

A place where four roads meet.

A city, town.

A bandage, ligature; बद्धेषु व्रणपट्टकेषु Ve. 5.1.

ट्टी An ornament for the forehead.

A horse's girth.

Comp. अंशुकः a silk cloth.

an upper or outer garment. -अभिषेकः the consecration of the tiara. -अर्हा the principal queen. -उपाध्यायः a writer of royal grants and other documents. -कर्मकरः a weaver. -जम् a sort of cloth. -देवी, -महिषी, -राज्ञी the principal queen.

बन्धः, बन्धनम् wearing dress.

binding the head with a crown or turban. -रागः sandal. -वस्त्र, -वासस् a. attired in woven silk or coloured cloth; जीर्णा कन्था ततः किं सितममलवरं पट्टवस्त्रं ततः किम् Bh.3.74. -शाला a tent. -सूत्रकारः a silk-weaver.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पट्ट m. (fr. पत्त्र?)a slab , tablet (for painting or writing upon) MBh.

पट्ट m. ( esp. ) a copper plate for inscribing royal grants or orders(See. ताम्र-)

पट्ट m. the flat or level surface of anything(See. ललाट-, शिला-) MBh. Ka1v. etc.

पट्ट m. a bandage , ligature , strip , fillet (of cloth , leather etc. ) MBh. Sus3r.

पट्ट m. a frontlet , turban (5 kinds , viz. those of kings , queens , princes , generals , and the प्रसाद-पट्टस्, or turban of honour Page579,3 ; See. VarBr2S. xlix ) , tiara , diadem MBh. Ka1v. Ra1jat. ( ifc. f( आ). )

पट्ट m. cloth(= पट)

पट्ट m. coloured or fine cloth , woven silk(= कौशेय) Ka1v. Pan5c. (See. चीन-प्, पट्टा-ंशुकetc. )

पट्ट m. an upper or outer garment Bhat2t2.

पट्ट m. a place where 4 roads meet(= चतुष्-पथ) L.

पट्ट m. Corchorus Olitorius W.

पट्ट m. = विदूषकGal.

पट्ट m. N. of sev. men Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=पट्ट&oldid=410136" इत्यस्माद् प्रतिप्राप्तम्