सामग्री पर जाएँ

पट्टन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पट्टनम्, क्ली, (पटन्ति गच्छन्ति वणिजो यत्र । पट गतौ + बाहुलकात् तनन् ।) पत्तनम् । इति द्विरूप- कोषः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पट्ट(त्त)न¦ न॰ पट(त)न्ति जना यत्र पट--पत, वा तनन् नेट्। प्रधाननगरे।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पट्टनम् [paṭṭanam] नी [nī], नी A city.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पट्टन n. a city(See. देव-पल्ली-, धर्म-, and पत्तन)

"https://sa.wiktionary.org/w/index.php?title=पट्टन&oldid=410188" इत्यस्माद् प्रतिप्राप्तम्