पठन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पठनम्, क्ली, (पठ् + भावे ल्युट् ।) वाचनम् । पडन् इति भाषा । यथा, मार्कण्डेये । ९२ । १८ । “भूतप्रेतपिशाचानां पठनादेव नाशनम् ॥”

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पठन¦ n. (-नं) Reading, reciting. E. पठ् to read, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पठनम् [paṭhanam], [पठ्-ल्युट्]

Reading, reciting.

Mentioning.

Studying, perusing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पठन n. reciting , reading , studying , mentioning Ka1v. Pur. Sch. Cat.

"https://sa.wiktionary.org/w/index.php?title=पठन&oldid=500763" इत्यस्माद् प्रतिप्राप्तम्