पठितव्यम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पठितव्यम्, त्रि, (पठ् + “तव्यत्तव्यानीयरः ।” ३ । १ । ९६ । इति तव्य ।) पठनीयम् । पाठ्यम् । यथा, मार्कण्डेये देवीमाहात्म्ये । ९२ । ६ । “तस्मान्ममैतन्माहात्म्यं पठितव्यं समाहितैः ॥”

"https://sa.wiktionary.org/w/index.php?title=पठितव्यम्&oldid=146350" इत्यस्माद् प्रतिप्राप्तम्