पड्गृभि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पड्गृभि¦ पु॰ असुरभेदे ऋ॰

१० ।

४९ ।

५ भाष्ये तथार्थ ता दृश्या

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पड्गृभि/ पड्--गृभि ( पड्-) m. N. of a demon or a man RV.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Paḍgṛbhi, ‘seizing by the foot,’[१] is the name in the Rigveda[२] of either a man[३] or a demon. See also Paḍbīśa.

  1. But it may mean ‘seizing with a cord.’ Cf. Macdonell, Vedic Grammar, p. 34 (top);
    Pischel, Vedische Studien, 1, 236.
  2. x. 49, 5.
  3. Ludwig, Translation of the Rigveda, 3, 165.
"https://sa.wiktionary.org/w/index.php?title=पड्गृभि&oldid=473832" इत्यस्माद् प्रतिप्राप्तम्