पणव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पणवः, पुं, (पणं स्तुतिं वातीति । पण + वा + कः ।) गायनपटहः । (यथा, गीतायाम् । १ । १३ । “ततः शङ्खाश्च भेर्य्यश्च पणवानकगोमुखाः । सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥”) प्रणव इति केचित् । इत्यमरभरतौ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पणव पुं।

वाद्यविशेषः

समानार्थक:डमरु,मड्डु,डिण्डिम,झर्झर,मर्दल,पणव

1।7।8।2।2

वाद्यप्रभेदा डमरुमड्डुडिण्डिमझर्झराः। मर्दलः पणवोऽन्ये च नर्तकीलासिके समे॥

पदार्थ-विभागः : उपकरणम्,वाद्योपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पणव¦ पुंस्त्री॰ पणं स्तुतिं वाति वा--क। पटहे द्विरूपकोषः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पणव¦ mf. (-वः-वा) A sort of musical instrument; a small drum or tabor. E. पण् business or price, वा to sound, aff. क; it is also read प्रणव।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पणवः [paṇavḥ], A kind of musical instrument, a small drum or tabor; Bg.1.13; Śi.13.5; गुरु-पणव-वेणु-गुञ्जाभेरी...... Bk.18.45.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पणव m. (prob. fr. प्र-णव)a small drum or a kind of cymbal (used to accompany singing) MBh. Ka1v. (also f( आ). L. )

पणव m. a kind of metre Col. ( v.l. पन्)

पणव m. N. of a prince VP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of बाह्यक. वा. ९६. 4.
(II)--a musical instrument. वा. ४५. ४०; भा. V. 9. १५.
"https://sa.wiktionary.org/w/index.php?title=पणव&oldid=432190" इत्यस्माद् प्रतिप्राप्तम्