पणित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पणितम्, त्रि, (पण्यते स्म इति । पण + क्त । अया- भावपक्षे सिद्धम् ।) स्तुतम् । इत्यमरः । ३ । २ । १०९ ॥ व्यवहृतम् । इति पणधात्वर्थदर्शनात् ॥ (ग्लहे, क्ली । वाजि इति भाषा । यथा, महाभारते । १ । सौपर्णे । २२ । ४ । “ततस्ते पणितं कृत्वा भगिन्यौ द्बिजसत्तम ! । जग्मतुः परया प्रीत्या परं पारं महोदधेः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पणित वि।

स्तुतम्

समानार्थक:ईलित,शस्त,पणायित,पनायित,प्रणुत,पणित,पनित,गीर्ण,वर्णित,अभिष्टुत,ईडित,स्तुत

3।1।109।2।6

सङ्गीर्णविदितसंश्रुतसमाहितोपश्रुतोपगतम्. ईलितशस्तपणायितपनायितप्रणुतपणितपनितानि॥

पदार्थ-विभागः : , द्रव्यम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पणित¦ mfn. (-तः-ता-तं)
1. Prasied.
2. Transacted as business. E. पण to praise, aff. क्त; also पणायित।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पणित [paṇita], p. p.

Transacted (as business).

Betted; see पण्. -तम् A bet, wager.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पणित mfn. praised or transacted as business L.

पणित mfn. betted , staked MBh.

पणित mfn. one who has betted or wagered ib. i , 1225

पणित n. (also -कL. )a bet , wager , stake MBh.

"https://sa.wiktionary.org/w/index.php?title=पणित&oldid=410760" इत्यस्माद् प्रतिप्राप्तम्