पण्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पण् [paṇ], I. 1 Ā. (पणते, पणित)

To deal in, barter, purchase, buy; विततं वणिजापणे$खिलं पणितुं यत्र जनेन वीक्ष्यते N.2.91.

To bargain, transact business.

To bet or stake at play (usually with gen. of the thing staked, but sometimes with acc.); प्राणानामपणिष्टासौ Bk.8.121; पणस्व कृष्णां पाञ्चालीम् Mb.

To risk or hazard (a battle).

To win anything at play. -II. 1 Ā., 1 U. (पणते, पणायति-ते) कोटिभिः पणते नित्यं तस्य राष्ट्रे वणिग्जनः.

To praise.

To honour; यक्षाश्चापि पणायन्ति तद्विभूतिं गृहे गृहे. -With वि to sell, barter; आभीरदेशे किल चन्द्रकान्तं त्रिभिर्वराटैर्विपणन्ति गोपाः Subhāṣ.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पण् cl.1 A1. ( Dha1tup. xii , 6 ) पणते( ep. also ति; pf. पेणेGr. ; aor. अपणिष्टBhat2t2. ; fut. पणिष्यते, णिताib. ) , to honour , praise Naigh. iii , 14 ; to barter , purchase , buy Br. MBh. ; to negotiate , bargain A1past. ; to bet , stake , lay a wager , play for (with gen. [ e.g. प्रा-णा-नाम्Bhat2t2. ; See. Pa1n2. 2-3 , 57. Ka1s3. ] or acc. [ e.g. कृष्णां] MBh. ); to risk or hazard (as a battle) MBh. ; to win anything( instr. )from( acc. ) ib. : Caus. पणयति( aor. अपीपणत्) , to negotiate , bargain Ka1v. (cf. पणायand पन्.)

"https://sa.wiktionary.org/w/index.php?title=पण्&oldid=410785" इत्यस्माद् प्रतिप्राप्तम्