पण्ड

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पण्डः, पुं, (पण्डते निष्फलत्वं प्राप्नोतीति । पडि- गतौ + पचाद्यच् । यद्वा पण ङ व्यवहारे । “ञम- न्तात् डः ।” उणां । १ । ११३ । इति डः ।) क्लीवम् । नपुंसकम् । इत्यमरः । २ । ६ । ३९ ॥ निष्फले, त्रि, ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पण्ड¦ पु॰ न॰। पण--ड तस्य नेत्त्वम्।

१ क्लीवे

२ निष्फले त्रिविश्वः

३ वेदोज्ज्वलायां बुद्धौ स्त्री भागुरिः तस्याः स्तुत्य-त्वात् तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पण्ड¦ mn. (-ण्डः-ण्डं)
1. A catamite.
2. An eunuch. f. (-ण्डा)
1. Wisdom, understanding.
2. Science, learning. E. पडि to go, aff. अच् or पण् to deal, Una4di aff. ड, तस्य नेत्वम्; also with कन् added पण्डक।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पण्ड m. a eunuch , weakling Na1r. (See. पण्ड्र, षण्ड)

"https://sa.wiktionary.org/w/index.php?title=पण्ड&oldid=410789" इत्यस्माद् प्रतिप्राप्तम्