पण्डक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पण्डक¦ पु॰ सावर्णिमनोः पुत्रमेदे हरिवं॰

७ अ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पण्डक m. = पण्डMaitrS. Ya1jn5. Ka1m. Das3ar. (614654 -त्वn. Ka1t2h. )

पण्डक m. N. of one of the sons of the third मनुसवर्ण.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पण्डक पु.
नपुंसक, मा.श्रौ.सू. 5.2.1०.26 (सोम के लिए निर्धारित बधिया किये गये बैल से सोम-याग)।

"https://sa.wiktionary.org/w/index.php?title=पण्डक&oldid=479015" इत्यस्माद् प्रतिप्राप्तम्