सामग्री पर जाएँ

पण्डा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पण्डा, स्त्री, (पण ङ व्यवहारे । “ञमन्तात् डः ।” उणां । १ । ११३ । इति डः । ततष्टाप् ।) बुद्धिः । इति मेदिनी ॥ तत्त्वानुगा बुद्धिः । इति हेमचन्द्रः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पण्डा [paṇḍā], 1 Wisdom, understanding.

Learning, science. -Comp. -अपूर्वम् non-occurrence of the results of fate.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पण्डा f. See. below.

पण्डा f. wisdom , knowledge , learning L. (See. g. तारका-दि).

"https://sa.wiktionary.org/w/index.php?title=पण्डा&oldid=410804" इत्यस्माद् प्रतिप्राप्तम्