पण्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पण्यम्, त्रि, (पण्यते इति । पण ङ व्यवहारे स्तुतौ च । “अवद्यपण्यवर्य्यागर्ह्येति ।” ३ । १ । १०१ । निपातनात् साधु ।) पणितव्यम् । विक्रेय- द्रव्यम् । इत्यमरः । २ । ९ । ८२ । (यथा, हेः रामायणे । २ । ४८ । ४ । “न चाहृष्यन् न चामोदन् वणिजो न प्रसारयन् । न चाशोभन्त पण्यानि नापचन् गृहमेधिनः ॥”) व्यवहार्य्यम् । स्तोतव्यम् । इति पणधात्वर्थदर्श- नात् ॥ (क्ली, पण्यते व्यवह्रियतेऽत्र । पण + यत् । विपणिः । यथा, मनुः । ५ । १२९ । “नित्यं शुद्धः कारुहस्तः पण्ये यच्च प्रसारितम् ॥” “पण्ये पण्यवीथिकायाम् ।” इति कुल्लूकभट्टः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पण्य वि।

विक्रयक्रियाकर्मः

समानार्थक:विक्रेय,पणितव्य,पण्य

2।9।82।1।3

विक्रेयं पणितव्यं च पण्यं क्रय्यादयस्त्रिषु। क्लीबे सत्यापनं सत्यङ्कारः सत्याकृतिः स्त्रियाम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पण्य¦ त्रि॰ पण--कर्मणि यत्।

१ व्यवहर्त्तव्ये

२ विक्रेये बअमरः॰
“स्तुत्यर्हेतु न यत्। किन्तु ण्यदेव पाण्यम्” सि॰ कौ॰। कम्बलेन समासेऽस्य आद्युदात्तता। [Page4204-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पण्य¦ mfn. (-ण्यः-ण्या-ण्यं)
1. To be sold, salable, vendible.
2. To be praised,
3. To be transacted as business. n. (-ण्यं)
1. A ware.
2. Price.
3. Traffic. f. (-ण्या) Heart pea: see पिण्या। E. पण to deal, कर्मणि- यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पण्य [paṇya], a. [पण्-कर्मणि यत्]

Saleable, vendible.

To be transacted.

ण्यः A ware, an article, a commodity; पूराबभासे विपणिस्थपण्या R.16.41; पण्यानां गान्धिकं पण्यम् Pt.1.13; सौभाग्यपण्याकरः Mk.8.38; Ms.5.129; M.1.17; Y.2.245.

Trade, business.

Price; महता पुण्यपण्येन क्रीतेयं कायनौस्त्वया Śānti.3.1. -Comp. -अङ्गना, -योषित् f., -विलासिनी, -स्त्री f. a harlot, a courtezan; पण्यस्त्रीषु विवेककल्पलतिकाशस्त्रीषु रज्येत कः Bh.1.9; Me.25. -अजिरम् a market. -आजीवः a trader. -आजी- वकम् a market, fair. -जनः a trader. -दासी a hired female servant. -पतिः a great merchant. -पत्तनम् a market town; पण्यपत्तनानि च निवेशयेत् Kau. A.2.1.19.-परिणीता a concubine. -फलत्वम् prosperity or profit in trade. -बाहुल्यम् prosperity of commerce; सस्यसंपत्पण्य- बाहुल्यमुपसर्गप्रमोक्षः...... इति कोशवृद्धिः Kau. A.2.7.26.-भूमिः f. a warehouse.

वीथिका, वीथी, शाला a market.

a stall, shop. -संस्था the ware-house of merchandise; Kau. A.2.6. -होमः a sacrifice consisting of wares.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पण्य mfn. to be praised or commended A1pS3r.

पण्य mfn. to be bought or sold , vendible(See. n. and comp. )

पण्य mfn. to be transacted L.

पण्य n. ( ifc. f( आ). )an article of trade , a ware , commodity S3Br. Kaus3. Gobh. MBh. etc.

पण्य n. trade , traffic , business Ka1m. Ka1v. (See. ज्ञान-)

पण्य n. a booth , shop Das3.

"https://sa.wiktionary.org/w/index.php?title=पण्य&oldid=410956" इत्यस्माद् प्रतिप्राप्तम्