पत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पत, ऌ ज गतौ । ऐश्ये । इति कविकल्पद्रुमः ॥ (भ्वां-परं-अकं-सेट् ।) ऌ, अपतत् । ज, पातः पतः । गतिरिह पतनम् । पतति पत्रं वृक्षात् । इति दुर्गादासः ॥

पत, त् क गतौ । ऐश्ये । इति कविकल्पद्रुमः ॥ (अदन्तचुरां-परं-अकं-सेट् ।) ऐश्यमिश्वरी- भावः । गतिरिह पतनम् । पतयति पत्रं वृक्षात् । इति दुर्गादासः ॥

पत, य ङ ऐश्ये । इति कविकल्पद्रुमः ॥ (दिवां- आत्मं-अकं-सेट् ।) य ङ, पत्यते । ऐश्यमैश्वर्य्य- मिश्वरीभावः । इति दुर्गादासः ॥

पतम्, त्रि, (पततीति । पत् + अच् ।) पुष्टम् । इति जटाधरः ॥ (पतनकर्त्तरि च, त्रि ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पत¦ गतौ अद॰ चु॰ उम॰ सक॰, ऐश्ये अक॰ सेट्। पत-यति--ते अपपतत्--त।

पत¦ ऐश्ये दि॰ आ॰ अक॰ सेट्। पत्यते अपतिष्ट। पेते

पत¦ गतौ भ्वा॰ पर॰ सक॰, ऐश्ये अक॰ ज्वला॰ सेट्। पत-अपप्तत्। पपात पेततुः। ज्बला॰ पतः पातः। पतितःपतयति पातयति। सनि पित्सति पापत्वते। अधःस्य-न्दने अक॰ अधःसंयोगानुकूले सफ॰ नरकं पतित इत्यादि

पत¦ न॰ पत--अच्।

१ पुष्टे जटाधरः।

२ पतनकर्त्तरि त्रि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पत(लृ)पतॢ¦ r. 1st. cl. (पतति) r. 10th cl. (पतयति-ते or पातयति-ते)
1. To go, to move, but especially downwards, as, to fall, to descend, to alight.
2. To possess supreme or superhuman power. r. 4th cl. (पत्यते) To be rich or powerful. With अति prefixed. To excel or surpass. With अभि or अव, To descend. With आङ्, To arrive, to come. With उत्, To ascend. With नि
1. To gain or get.
2. To happen. With निर, To abscond. With परि,
1. To go fast.
2. To be valuable. With प्र and नि, To fall prostrate, to salute, to worship. With वि and निर, To turn, to turn back. With सम्,
1. To go with.
2. To gain. With आङ्, To purify or cleanse. With सम् and उन्, To fly. With सम् and नि, To go forth or out. गतौ अद० चु० उभ० सक० ऐश्ये० अक सेट् | ऐश्ये दि० आ० अक० सेट् | गतौ भ्वा० पर० सक० ऐश्ये अक० ज्वला० सेट् |

पत¦ mfn. (-तः-ता-तं) Cherished, protected. m. (-तः)
1. Going,
2. Fall- ing, alighting.
3. Flying, flight. E. पत् to go, अच् aff. or a various reading of पात।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पत [pata], a.

Cherished, well-fed, protected (पुष्ट).

Flying, falling.

तः Flying, flight.

Going, falling, alighting.

Comp. गः a bird; Ms.7.23.

the sun; पतगो$सौ विभावसुः Mb.6.12.45.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पत m. flying , falling(See. g. पचा-दिand ज्वला-दि).

पत mfn. well fed(= पुष्ट) L.

"https://sa.wiktionary.org/w/index.php?title=पत&oldid=411110" इत्यस्माद् प्रतिप्राप्तम्