पतनम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पतनम्, क्ली, (पत् + भावे ल्युट् ।) पातः । पडन् इति भाषा । यथा, -- “अशनेः पतने न वेदना पतनज्ञानमतीव दुःसहम् ॥” इत्युद्भटः ॥ “द्विजातिकर्म्मभ्यो हानिः पतनं परत्र चासिद्धि- स्तमेके नरकम् ।” इति हारीतसूत्रम् ॥ पापम् । यथा, प्रायश्चित्तविवेके । “विहितस्याननुष्ठानान्निन्दितस्य च सेवनात् । अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति ॥”

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पतनम् [patanam], [पत्-भावे ल्युट्]

The act of flying or coming down, alighting, descending, throwing oneself down at.

Setting (as of the sun).

Going down to hell; निरये चैव पतनम् Ms.6.61.

Apostacy.

Falling from dignity, virtue &c. अनिग्रहाच्चेन्द्रियाणां नरः पतन- मृच्छति Y.3.219.

Fall, decline, ruin, adversity (opp. उदय or उच्छ्राय); ग्रहाधीना नरेन्द्राणामुच्छ्रायाः पतनानि च Y.1.38.

Death.

Hanging down, becoming flaccid (as breasts).

Miscarriage.

(In arith.) Subtraction.

The latitude of a planet. -Comp. -धर्मिन् a. subject to the law of decay, perishable. -शील a. accustomed to fall down.

"https://sa.wiktionary.org/w/index.php?title=पतनम्&oldid=411376" इत्यस्माद् प्रतिप्राप्तम्