पतम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पतमः, पुं, (पतति कर्म्मक्षये यस्मात् । पत् + अम । क्षीणपुण्यानां चन्द्रलोकात् पतनं शास्त्रे प्रसि- द्धम् ।) चन्द्रः । (पततीति । पत् + अम ।) पक्षी । पतङ्गः । इति संक्षिप्तसारोणादिवृत्तिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पतम¦ पु॰ पतत्यस्मात् कर्मक्षये पत--अम। चन्दे अणादि-वृत्तिः क्षीणपुण्यानां चन्द्र{??}देव पतनं शास्त्रेश्रूयते इति तस्य तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पतम¦ m. (-मः)
1. The moon.
2. A bird.
3. A grasshopper. E. पत् to go, अमच् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पतमः [patamḥ] पतसः [patasḥ], पतसः 1 The moon.

A bird.

A grasshopper.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पतम m. a bird L.

पतम m. a grasshopper L.

पतम m. the moon L. (See. पतस).

"https://sa.wiktionary.org/w/index.php?title=पतम&oldid=411392" इत्यस्माद् प्रतिप्राप्तम्