सामग्री पर जाएँ

पताकिनी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पताकिनी f. an army Ragh. Ka1d. (See. ध्वजिनी)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a शक्ती of the वायुदिक्; her riding animal मृग। M. २८६. 9.

"https://sa.wiktionary.org/w/index.php?title=पताकिनी&oldid=432209" इत्यस्माद् प्रतिप्राप्तम्