पतितः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पतितः, त्रि, (पतति भ्रष्टो भवति स्वधर्म्मात् शास्त्र- विहितकर्म्मणः सदाचारादिभ्यो वा यः । पत् + कर्त्तरि क्तः चलितः । गलितः । पतनाश्रयः । पडा इति भाषा । तत्पर्य्यायः । प्रस्कन्नः २ । इति हेमचन्द्रः ॥ पातित्यविशिष्टः । स्वधर्म्मच्युतः । तस्य लक्षणं यथा, मार्कण्डेयपुराणे । “स्वधर्म्मं यः समुच्छिद्य परधर्म्मं समाश्रयेत् । अनापदि स विद्बद्भिः पतितः परिकीर्त्तितः ॥” कृतेन प्रायश्चित्तेन पितुः पापनाशे मानाभावः । आत्मघाते तु वचनादस्तु । महापातके तु कथं स्यादिति । स स्वयमेव आत्मवधप्रायश्चित्तस्य जातिवधनिमित्तेन समुच्चयं वदन् हृदयशून्य एव । नहि जातिवधनिमित्तं पुत्त्रैः कार्य्यमिति वचनमस्ति पुत्त्रकर्त्तृकसर्व्वप्रायश्चित्तादिविप्लवा- पत्तेः । प्रागुक्तवौधायनवचनाच्चेति दिक् । इदं प्रायश्चित्तार्हाणामेव । प्रायश्चित्तानर्हाणान्तु पति- तौदकमात्रं कार्य्यमिति केचित् । मदनपारि- जातादिस्वरसोऽप्येवम् । वस्तुतस्तु तदर्हानर्हयो- र्व्वचनेऽनुपांदानात् अविशेषात् तत्रापि नारा- यणवलिर्गयाश्राद्धञ्चेति युक्तम् ॥ * ॥ पतितोदक- विधिस्तु मित्राद्यतिरिक्तविषय इत्यपरे । स यथा । हेमाद्रौ ब्राह्मे । “पतितस्य तु कारुण्यात् यस्तृप्तिं कर्त्तुमिच्छति । स हि दासीं समाहूय सर्व्वगां दत्तवेतनाम् ॥ अशुद्धघटहस्तान्तां यथावृत्तं ब्रवीत्यपि । हे दासि ! गच्छ मूल्येन तिलानानय सत्वरम् ॥ तोयपूर्णं घटञ्चेमं सतिलं दक्षिणामुखी । उपविष्टा तु वामेन चरणेन ततः क्षिप ॥ कीर्त्तयेः पातकिसंज्ञां त्वं पिबेति मुहुर्व्वद । निशम्य तस्य वाक्यं सा लब्धमूल्या करोति तत् ॥ एवं कृते भवेत्तृप्तिः पतितानां न चान्यथा ॥” इति । इदञ्च मृताहे कार्य्यम् । पतितस्य दासी मृताह्नि पदा घटमपवर्जयेदेतावतायमुपचरितो भव- तीति मदनरत्ने विष्णूक्तेः । इदञ्चात्मत्यागि- विषयम् । आत्मत्थागिनः पतितास्तेनाशौचोदक- भाजः स्युरित्युपक्रम्य विष्णुना एतस्याभिधाना- दिति गौडाः । उपलक्षणत्वात् सर्व्वेषामिति तु युक्तम् । इति निर्णयसिन्धौ ५ परिच्छेदः ॥

"https://sa.wiktionary.org/w/index.php?title=पतितः&oldid=146438" इत्यस्माद् प्रतिप्राप्तम्