पतित्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पतित्व¦ n. (-त्वं) The conjugal state. E. पति, and त्व aff. [Page417-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पतित्वम् [patitvam] पतित्वनम् [patitvanam], पतित्वनम् Ved.

Lordship.

The conjugal state, wedlock.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पतित्व/ पति--त्व ( RV. etc. ) ( RV. ) n. matrimony , marriage.

"https://sa.wiktionary.org/w/index.php?title=पतित्व&oldid=411585" इत्यस्माद् प्रतिप्राप्तम्