सामग्री पर जाएँ

पत्त्रक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पत्त्रक¦ न॰ पत्त्र + स्वार्थे क तदिव कायति कै--क वा।

१ वृक्षस्य पर्णे

२ पत्रावल्यां शब्दर॰।

३ तेजपत्रे राजनि॰

४ शालिञ्चशाके पु॰ रत्नमाला।

५ पत्त्रभङ्गे न॰ शब्दच॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पत्त्रक mfn. ifc. ( f( आ). )= पत्त्र, a wing , leaf etc.

पत्त्रक m. a leaf(See. कर्ण-)

पत्त्रक m. Achyranthes Triandra L.

पत्त्रक n. a leaf , ( esp. ) the leaf of Laurus Cassis Bhpr.

पत्त्रक n. = पत्त्र-भङ्गL.

"https://sa.wiktionary.org/w/index.php?title=पत्त्रक&oldid=411904" इत्यस्माद् प्रतिप्राप्तम्