पत्त्रल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पत्त्रल¦ न॰ पत्त्रमिवाकारोऽस्त्यस्य सिध्मा॰ लच्। द्रप्से(पातालादै) हेमच॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पत्त्रल mfn. rich in leaves , leafy HParis3. (See. g. सिध्मा-दि)

पत्त्रल n. thin sour milk L.

"https://sa.wiktionary.org/w/index.php?title=पत्त्रल&oldid=412146" इत्यस्माद् प्रतिप्राप्तम्