पत्त्रिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पत्त्रिका f. ( इका)See. below

पत्त्रिका f. (of त्रक) , a leaf (for writing upon) , a letter , document etc. S3ak. Ka1d. Pan5c.

पत्त्रिका f. a kind of earring(See. दन्त-) S3is3.

पत्त्रिका f. N. of wk.

"https://sa.wiktionary.org/w/index.php?title=पत्त्रिका&oldid=412284" इत्यस्माद् प्रतिप्राप्तम्