पत्रम्

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामः नपुम्सकम्[सम्पाद्यताम्]

पर्णः,

अनुवादाः[सम्पाद्यताम्]

  • आम्गलम्- leaf, paper (लीफ्, पॆप्पर्)
  • मलयाळम्-ഇല പത്രം (इला, पत्रम्)

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पत्रम् [patram], [पत्-ष्ट्रन्]

A leaf (of a tree); पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति Bg.9.26; धत्ते भरं कुसुमपत्रफलावलीनाम् Bv.1. 94.

The leaf of a flower, lotus &c.; नीलोत्पलपत्रधारया Ś.1.18.

A leaf for writing upon, a paper, a leaf written upon; सुरवरतरुशाखा लेखनी पत्रमुर्वी Mahimna 32. पत्रमारोप्य दीयताम् Ś.6. 'commit to writing', V.2.14.

A letter, document; विवादे$न्विष्यते पत्रं पत्राभावे तु साक्षिणः Pt.1.43.

A challenge; आत्मनः पूजाख्यात्यर्थं गुणोत्कर्ष- प्रतिपादको लेखो यद्विपक्षोपरि दीयते तत्पत्रम् N.7.93; विद्याधर com.

Any thin leaf or plate of metal, a goldleaf.

The wing of a bird, a pinion, feather of an arrow; यावद्वा मक्षिकायाः पत्रम् Bṛi. Up.3.3.2; R.2.31; सद्यः प्रवालोद्गमचारुपत्रे नीते समाप्तिं नवचूतबाणे Ku.3.27.

A vehicle in general (car, horse, camel &c.); दिशः पपात पत्रेण वेगनिष्कम्पकेतुना R.15.84; N.3.16; Mb.12. 67.25; Śi.12.2.

Painting the person (particularly the face) with musk, sandal-juice or other fragrant substances; रचय कुचयोः पत्रं चित्रं कुरुष्व कपोलयोः Gīt.12; R.13.55.

The blade of a sword, knife &c.

A knife, dagger.

Comp. अङ्गम् the Bhūrja tree.

red sanders. -अङ्गुलिः drawing lines of painting with the finger on the person (throat, forehead &c.) with coloured sandal, saffron, or any other fragrant substance.

अञ्जनम् ink.

blacking. -आढ्यम् the root of long pepper. -आलम्बनम् a challenge; cf. पत्रा- लम्बनं करोति 'to challenge to a controversy'. -आरूढ a. written down. -आवलिः f.

red chalk.

a row of leaves.

the lines of painting drawn on the body with cosmetics as a decoration.

आवली a row of leaves.

= ˚आवलि (3).

mixture of young Aśvattha leaves with barley and honey. -आहारः feeding on leaves. -ऊर्णम् wove-silk, a sik-garment; स्नानीयवस्त्र- क्रियया पत्रोर्णं वोपयुज्यते M.5.12. -उल्लासः the bud or eye of a plant. -काहला the noise or sound made by the flapping of wings or rustling of leaves. -कृच्छ्रम् a sort of penance, drinking the infusion of leaves of various plants. -गर्भा a small cake with very thin layers inside (Mar. चिरोटा). -घना a plant with full leaves (सातल).-झङ्कारः the current of a river. -तण्डुला a woman.-दारकः a saw. -नाडिका the fibre of a leaf. -न्यासः inserting feathers (into an arrow). -परशुः a file. -पालः a long dagger, large knife.

(ली) the feathered part of an arrow.

a pair or scissors. -पाश्या an ornament (a gold-leaf) on the forehead. -पिशाचिका An umbrella or a kind of cap made of leaves. -पुटम् a vessel of leaves; दुग्ध्वा पयः पत्रपुटे मदीयं पुत्रोपभुङ्क्ष्वेति तमादिदेश R.2.65.-पुष्पा the holy basil. -बन्धः adorning with flowers.-बा(वा)लः an oar. -भङ्गः, -भङ्गिः, -ङ्गी f.

drawing lines or figures of painting on the face and person with fragrant and coloured substances, such as musk, saffron, sandal-juice, yellow pigment &c., as a mark of decoration; कस्तूरीवरपत्रभङ्गनिकरो मृष्टो न गण्डस्थले Ś. Til.7. (used frequently in K.).

leaves or leafy branches fed to elephants; Mātaṅga L.9.1. -मालः Calamus Rotung (Mar. वेत). -यौवनम् a young leaf or sprout.-रञ्जनम् embellishing a page. -रथः a bird; Rām.3.19. 1; ज्वलन्तमग्निं तममित्रतापनः समास्तरत्पत्ररथो नदीभिः Mb.1. 32.25; व्यर्थीकृतं पत्ररथेन तेन N.3.6. ˚इन्द्रः N. of Garuḍa. ˚इन्द्रकेतुः N. of Viṣṇu; R.18.13. -लता a long knife or poniard. -रे (ले) -खा, -वल्लरी, -वल्लि:, -वल्ली f. see पत्रभङ्ग above; R.6.72;16.67; Ṛs.6.7; Śi.8.56,59; विपत्रलेखा निरलक्तकाधरा निरञ्जनाक्षीरपि विभ्रतीः श्रियम् Ki.8.4.-वाज a. furnished with feathers (as an arrow).

वाहः a bird; अध्याकाशं बभ्रमुः पत्रवाहाः Śi.18.73.

an arrow; प्रमुखे$भिहताश्च पत्रवाहाः प्रसन्नं माधवमुक्तवत्सदन्तैः Śi.2.25.

a letter-carrier. -विशेषकः lines of painting &c.; see पत्रभङ्ग; स्वेदोद्गमः किंपुरुषाङ्गनानां चक्रे पदं पत्रविशेषकेषु Ku.3.33; R.3.55;9.29. -वेष्टः a kind of ear-ring; विश्लेषिमुक्ताकल- पत्रवेष्टः R.16.67. -शाकः a vegetable consisting chiefly of leaves; पत्रशाकं तु बर्हिणः Ms.12.65; Y.3.213. -शिरा the vein or fibre of a leaf. -श्रेष्ठः the Bilva tree. -सूचिःf. a thorn. -हिमम् wintry or snowy weather.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--(likhitam) written message sent by रुक्मिणी to कृष्ण; text of the letter. भा. X. ५२. ३६ [1 and 2]; ३७-43.

"https://sa.wiktionary.org/w/index.php?title=पत्रम्&oldid=506791" इत्यस्माद् प्रतिप्राप्तम्