पत्रिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पत्रिका, स्त्री, (पत्री एव । स्वार्थे कन् ततो ह्नस्वः ।) पत्त्री । लिपिः । यथा, ज्योतिषे । “आदित्यादिग्रहाः सर्व्वे नक्षत्राणि च राशयः । दीर्घमायुः प्रकुर्व्वन्तु यस्येयं जन्मपत्रिका ॥” (प्रशस्तपत्रं विद्यते यस्याः । पत्र + विद्यमानार्थे ठन् । कदल्यादिनवपत्रिका । यथा, दुर्गोत्सव- पद्धतौ । “कदली दाडिमी धान्यं हरिद्रा मानकं कचु । विल्वाशोकौ जयन्ती च विज्ञेया नवपत्रिका ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पत्रिका¦ स्त्री पत्री + स्वार्थे क कापि ह्रस्वः।

१ लिप्याम्। पत्रं विद्यतेऽस्याः ठन्।

२ प्रशस्तपत्रयुक्तासु नवसु कदल्या-दिषु विपत्रिकाशब्दे

३९

९० पृ॰ उदा॰ दृश्यम्।

३ पत्त्रि-[Page4222-b+ 38] काख्ये क्र्पूरभेदे (पातकपुर) त्रिकाण्डशेषः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पत्रिका¦ f. (का) A leaf, a written leaf or page, a writing, a letter, &c. E. पत्र, and कन् added, fem. form.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पत्रिका [patrikā], 1 A leaf for writing upon.

A letter, document.

Mace (जातिपत्री; Mar. जायपत्री).

A kind of ear-ring.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a medicinal plant. M. २१८. ३१.

"https://sa.wiktionary.org/w/index.php?title=पत्रिका&oldid=500779" इत्यस्माद् प्रतिप्राप्तम्