पथः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पथः, पुं, (पथति गच्छति अत्र । पथ गतौ + घञथ अधिकरणे कः ।) पन्थाः । इति त्रिकाण्डशेषः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पथः [pathḥ], A way, road; reach, course (at the end of comp.); पाणिस्पर्शाक्षमाभ्यां मृजितपथरुजो यो हरीन्द्रानुजाभ्याम् Bhāg.9.1.4. -Comp. -अतिथिः a traveller. -कल्पना juggling tricks. -दर्शक a guide; also पथोपदेशकः; Ratn.

"https://sa.wiktionary.org/w/index.php?title=पथः&oldid=412561" इत्यस्माद् प्रतिप्राप्तम्