पथिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पथिकः, त्रि, पन्थानं गच्छति यः । (पथिन् + “पथः ष्कन् ।” ५ । १ । ७५ । इति ष्कन् षो ङीषर्थः ।) पथगन्ता । (यथा, गोः रामायणे । १ । ५ । १० । “नानापथिकदूतैश्च वणिग्भिश्चोपशोभिताम् । देवतायतनैश्चैव विमानैरिव शोभिताम् ॥”) तत्पर्य्यायः । अध्वनीनः २ अध्वगः ३ अध्वन्यः ४ पान्थः ५ । इत्यमरः । २ । ८ । १७ ॥ गन्तुः ६ यातुः ७ पथकः ८ यात्रिकः ९ यातृकः १० । इति शब्दरत्नावली ॥ पथिलः ११ । इत्युणादि- कोषः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पथिक पुं।

पान्थः

समानार्थक:अध्वनीन,अध्वग,अध्वन्य,पान्थ,पथिक

2।8।17।1।5

अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिक इत्यपि। स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पथिक¦ त्रि॰ पन्थानं गच्छति पथिन् + कन्। देशान्तरयानायगृहान्निःसृत्य पथिगन्तरि राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पथिक¦ mfn. (-कः-का-की-कं) Knowing or going on a road. m. (-कः)
1. A traveller, a way-farer.
2. A guide, one who knows the way. E. पथिन् a road, वुन् or कन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पथिकः [pathikḥ], 1 A traveller, way-farer; पथिकवनिताः Me.8; तामाशां पथिकस्तथापि किमपि ध्यायन् पुनर्विक्षते Amaru.99.

A guide. -Comp. -आश्रयः an asylum for travellers, inn.-जनः a traveller or travellers; छायाश्वासितपथिकसमूहो न्यग्नोधपादपः Pt.2.1/2. -संततिः, -संहतिः f., -सार्थः a company of travellers, a caravan.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पथिक mf( आor ई)n. knowing the way , going on a road W.

पथिक m. a traveller , wayfarer , guide MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=पथिक&oldid=412591" इत्यस्माद् प्रतिप्राप्तम्