पथ्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पथ्यम्, त्रि, (पथिन् + “धर्म्मपथ्यर्थन्यायादनपेते ।” ४ । ४ । ९२ । इति यत् ।) चिकित्सादौ हित- कारकम् । तत्पर्य्यायः । करणम् २ हितम् ३ । इति शब्दचन्द्रिका ॥ आत्मीयम् ४ आयुष्यम् ५ । सैन्धवे क्ली । इति राजनिर्घण्टः ॥

पथ्यः, पुं, (पथि साघुः । दिगादित्वात् यत् इनो- लोपः ।) हरीतकीवृक्षः । यथा, -- शिवायां वनतिक्तः स्यात् पथ्यः सुन्दरमातृकौ ।” इति शब्दमाला ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पथ्य¦ त्रि॰ पथि साधु दिगा॰ यत् इनो लोपः।

१ मार्गसाघौपथोऽनपेतः यत्।

२ हिते चिकित्सादौ

३ हितकारका-रकभोज्यद्रव्यभेदे। पथ्यञ्च अपय्यशब्दे

२६

६ पृ॰ सुश्रु-तोक्त हिताहितीध्याये दर्शितम्। रोगभेदे पथ्यापश्ह्यङ्गवैद्यके प्रसिद्धं विस्तरभयान्नोक्तम्।

४ हरितकीवृक्षे पु॰शब्दमाला अमरे स्त्री।

५ मृगेर्वारौ

६ चिर्भिटायां

७ बन्द्याकर्कट्याञ्च स्त्री राजनि॰।

८ मात्रावृत्तभेदे स्त्री
“त्रिष्वंशकेषु दलयोराद्येषु दृश्यते यस्याः। पथ्येतिनाम तस्याः प्रकीर्त्तितं नागराजेन” वृ॰ र॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पथ्य¦ mfn. (-थ्यः-थ्या-थ्यं) Proper, fit, suitable, agreeing with, but applied chiefly medically, with respect to diet, regimen, &c. mf. (-थ्यः- थ्या) Yellow Myrobalan, (Terminalia chebula.) n. (-थ्यं) Sea salt. E. पथ् to go, यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पथ्य [pathya], a. [पथि साधु दिगा ˚यत् इनो लोपः]

Salutary, wholesome, beneficial, agreeing with (said of a medicine, diet, advice &c.); अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः Rām.; पथ्यं चैषां मम चैव ब्रवीहि Mb.3.4.2; Y.3.65; पथ्यमन्नम् &c.

Fit, proper; suitable (in general).-थ्या A road, way.

थ्यम् Wholesome diet; as in पथ्याशी स्वामी वर्तते.

Welfare, well being; उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यमिच्छता Śi.2.1; Pt.1.234; -Comp. -अपथ्यम् the class of things that are considered wholesome or hurtful in disease.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पथ्य mfn. " belonging to the way " , suitable , fit , proper , wholesome , salutary( lit. and fig. ; esp. said of diet in a medical sense) Ya1jn5. MBh. Sus3r. etc.

पथ्य mfn. containing elements or leading forms , regular , normal La1t2y. Nid.

पथ्य m. Terminalia Chebula or Citrina L.

पथ्य m. N. of a teacher of AV.

पथ्य m. Terminalia Chebula or Citrina and other plants L.

पथ्य m. N. of sev. metres Nid. Col.

पथ्य m. N. of a woman Katha1s.

पथ्य n. a species of salt L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--learnt the Atharva सम्हिता from a pupil of Sumantu; Kumuda and others were his disciples. भा. XII. 7. 1 and 2.
(II)--a disciple of Kabandha; he had three dis- ciples; जाजलि (जाबालि-वि। प्।), कुमुलादि and शौनक. Br. II. ३५. ५६, ५९; वा. ६१. ५०; Vi. III. 6. 9-११.
(III)--of भार्गव gotra. वा. ६५. ९६.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PATHYA : A great preceptor in the tradition of ancient Gurus. (See under Guruparamparā).


_______________________________
*7th word in right half of page 583 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पथ्य&oldid=432226" इत्यस्माद् प्रतिप्राप्तम्