पदक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पदकः, पुं, पदं वेत्ति यः (“क्रमादिभ्यो पुन् ।” ४ । २ । ६१ । इति वुन् ।) पदज्ञाता । इति व्याकर- णम् ॥ (यथा, राजतरङ्गिण्याम् । ५ । ४९ । “रामजाख्यमुपाध्यायं ख्यातव्याकरणश्रमम् । व्याख्यातृपदकञ्चक्रे स तस्मिन् सुरमन्दिरे ॥”) स्वनामख्यातकण्ठभूषणञ्च । देवपदचिह्नादि- युक्तत्वात् ॥ (पदमेव इति स्वार्थे के कृते, क्लो । पदम् । यथा, महाभारते अनुशासनपर्व्वणि । “इतःप्रभृति यातव्यं पदकं पदकं शनैः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पदक¦ त्रि॰ पदं वेत्ति क्रमा॰ वुन्।

१ वेदमन्त्रपदविभाजकग्र-न्थस्याध्येतरि

२ तद्वेत्तरि च

३ गोत्रप्रवर्त्तकर्षिभेदे पु॰ ततःअपत्ये इञ् पादकि तदपत्ये पुंस्त्री॰। यस्का॰ बहुत्वेलुक्। पदकास्तद्गोत्रापत्येषु।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पदक¦ m. (-कः)
1. A Bra4hman knowing the verses of the Ve4das.
2. A Nishka, a weight of gold.
3. An ornament of the neck. n. (-कं)
1. Step.
2. Position.
3. Office. E. पद a verse, &c. and कन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पदकम् [padakam], A step, position, office; see पद.

कः An ornament of the neck.

One conversant with the पदपाठ q. v.

A निष्क or weight of gold.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पदक mfn. versed in the पद-पाठDivyA7v. ( g. क्रमा-दि)

पदक m. a kind of ornament(= निष्क) L.

पदक m. N. of a man

पदक m. pl. his descendants g. यस्का-दि

पदक n. a step , pace MBh.

पदक n. an office , dignity Ra1jat.

पदक n. a foot BhP.

"https://sa.wiktionary.org/w/index.php?title=पदक&oldid=412746" इत्यस्माद् प्रतिप्राप्तम्