पदन्यास

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पदन्यासः, पुं, (पदस्य गोपदस्येव न्यासो यत्र ।) गोक्षुरः । रति शब्दचन्द्रिका ॥ पदस्य विन्यासः । यथा, रसमञ्जरी । “पदन्यासो गेहाट्वहिरहिफणारोहणसमः स्वगेहादन्यत् स्याद्भवनमपरद्बीपतुलितम् । वचो लोकालभ्यं कृपणधनतुल्यं मृगदृशः पुमानन्यः कान्ताद्विधुरिव चतुर्थीसमुदितः ॥” (तन्त्रोक्तान्नपूर्णामन्त्रस्थपदानां तत्तदङ्गेषु न्यासः । यदुक्तं तन्त्रसारज्ञानार्णवे । “एकमेकं पुनश्चैकं पुनरेकं द्वयन्ततः । चतुश्चतुस्तथा द्वाभ्यां पदान्येतानि पार्व्वति ! ॥ पदान्येतानि देवेशि ! नवद्बारेषु विन्यसेत् । मूर्द्धादिगुह्यपर्य्यन्तं पुनस्तेषु वरानने ! ॥ गुह्यादिब्रह्मरन्ध्रान्तं पदानां नवकं न्यसेत् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पदन्यास¦ पु॰

६ त॰।

१ चरणार्पणे। पदस्येव न्यासोत्र।

२ गोक्षुरवृक्षे शब्दच॰ तन्त्रोक्ते अन्नपूर्णामन्त्रस्थ पदानांतत्तद्दङ्गेषु

३ न्यासे च यथाह तन्त्रसा॰ ज्ञानार्णवे
“एकमेकंपुनश्चैकं पुनरेकं द्वयं ततः। चतुश्चतुस्तथा द्वाभ्यांपदान्येतानि पार्वति!। पदान्येतानि देवेशि। नवद्वार{??}विन्यसेत्। मूर्द्धादिगुह्यपर्य्यन्तं पुनस्तेषु वरानने!। गुह्यादिषह्मरन्ध्रान्तं पदानां नवकं न्यसेत्”। तदुक्तंतत्रैव
“ब्रह्मरन्ध्रास्यहृदयमूलाधारेष्वनुक्रमात्। चतुर्वी-जा{??} विम्यस्य परेष्वन्यांश्च विन्यसेत्। भ्र्मध्यनासिकाकण्ठनाभिलिङ्गेषु पञ्चसु। पूर्ववत् क्रमतो देवि! नमः-प्रभृतिकं न्यसेत्”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पदन्यास¦ m. (-सः)
1. Step, pace.
2. Conduct, procedure.
3. Position of the feet in a particular attitude.
4. A plant; also गोक्षुर। E. पद, and न्यास gesticulation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पदन्यास/ पद--न्यास m. putting down the feet , step , footmark MBh. R. etc.

पदन्यास/ पद--न्यास m. position of the feet in a partic. attitude W.

पदन्यास/ पद--न्यास m. conduct , procedure (?) id.

पदन्यास/ पद--न्यास m. writing down (quarters of) verses Ka1v.

पदन्यास/ पद--न्यास m. Asteracantha Longifolia or Tribulus Lanuginosus L.

"https://sa.wiktionary.org/w/index.php?title=पदन्यास&oldid=412869" इत्यस्माद् प्रतिप्राप्तम्