पदवि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पदविः, स्त्री, (पद्यते गम्यतेऽनया । पद गतौ + “पद्यटिभ्यामविः ।” इति अविः ।) पद्धती । पन्थाः । इत्यमरः । २ । १ । १५ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पदवि(वी)¦ स्त्री पद--अवि वा ङीप्।

१ पथि। अमरः

२ धर्माचारे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पदवि¦ f. (-विः-वी)
1. A road, a path, a way.
2. Station, situation, degree, rank.
3. Place, site. E. पद् to go, अवि aff.; fem. aff. optionally ङीप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पदविः [padaviḥ] वी [vī], वी f. [पद्-अवि वा ङीप] A way, road, path, course (fig. also); पवनपदवी Me.8; अनुयाहि साधुपदवीम् Bh.2.77 'follow in the footsteps of the good'; Ś.4. 14; R.3.5;7.7;8.11;15.99; Bh.3.46; Ve.6.27; so स यौवनपदवीमारूढः Pt.1, 'he attained his majority' (grew up to man's estate).

Position, station, rank, dignity, office, post; एतत् स्तोत्रं प्रपठता विचार्य गुरवाक्यतः । प्राप्यते ब्रह्मपदवी सत्यं सत्यं न संशयः ॥ Tattvamasi Strotra.12.

A place, site.

Good conduct or behaviour.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पदवि/ पद--वि f. = -वी, a way , path L.

"https://sa.wiktionary.org/w/index.php?title=पदवि&oldid=412952" इत्यस्माद् प्रतिप्राप्तम्