पद्मक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पद्मकम्, क्ली, (पद्ममिव कायतीति । पद्म + कै + कः । पद्मप्रतिकृतिरक्तवर्णत्वात् तथात्वम् ।) बिन्दुजालम् । गजस्य मुखादिस्थो बिन्दुसमूहः । इत्यमरभरतौ ॥ (यथा, कुमारे । १ । ७ श्लोक- टीकायां मल्लिनाथः । “अतएव कुञ्जरस्य ये बिन्दवः काये वयोविशेषभाविनः पद्मकाख्याः ।) पद्मकाष्ठम् । इति मेदिनीधरण्यौ ॥ (यथा, गारुडे १९८ अध्याये । “कर्पूरकः पद्मकञ्च एतैस्तैलं प्रसाधितम् । प्रस्वेदमलदौर्गन्ध्यकण्डुकुष्ठहरं परम् ॥” अस्य गुणा यथा, भावप्रकाशे । “पद्मकं तुवरं तिक्तं शीतलं वातलं लघु । विसर्पदाहविस्फोटकुष्ठश्लेष्मास्रपित्तहृत् । गर्भसंस्थापनं रुच्यं वमिव्रणतृषाप्रणत् ॥”) कुष्ठम् । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पद्मक नपुं।

गजमुखादिस्थबिन्दुसमूहः

समानार्थक:पद्मक,बिन्दुजालक

2।8।39।2।3

अधः कुम्भस्य वाहित्थं प्रतिमानमधोऽस्य यत्. आसनं स्कन्धदेशः स्यात्पद्मकं बिन्दुजालकम्.।

पदार्थ-विभागः : चिह्नम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पद्मक¦ न॰ पद्ममिव कायति कै--क।

१ गजमुखादिस्थे पुष्पा-कारे विन्दुसमूहे अमरः।

२ पद्मकाष्ठे मेदि॰।

३ कुष्ठो-षधौ राजनि॰ स्वार्थे क।

४ पद्मशब्दार्थ च पद्मकाष्ठ-गुणाः भावप्र॰ उक्ता यथा
“पद्मकं तुवरं तिक्तं शीतलंबातलं लघु। वीसर्पदाहविस्फोटकुष्ठश्लेष्मास्रपित्तहृत्। गर्भसंस्थपिनं रुच्यं वमिब्रणवृषाप्रणुत्”

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पद्मक¦ n. (-कं)
1. Coloured marks or spots on the face and trunk of an elephant.
2. A sort of drug, commonly called पद्मकाष्ठ,
3. A kind of leprosy.
4. An army arrayed in the form of a lotus-flower. E. कन् added to the preceding.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पद्मकम् [padmakam], 1 An army arrayed in the form of a lotusflower.

The coloured spots on the trunk and face of an elephant.

A particular posture in sitting.

A kind of wood (of Cerasus Puddum); Rām. 2.76.16; Mb.4.

N. of a particular constellation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पद्मक mn. red spots on the skin of an elephant L.

पद्मक mn. the wood of Cerasus Puddum MBh. etc.

पद्मक m. an army arrayed in the form of a lotus-flower MBh.

पद्मक m. a species of tree R. ( B. )

पद्मक m. N. of a partic. constellation Hcat.

पद्मक m. of sev. men Ra1jat.

पद्मक n. a partic. posture in sitting Veda7ntas.

पद्मक n. Costus Speciosus or Arabicus L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a palace with three भूमिकस् and sixteen sides; फलकम्:F1: M. २६९. ३९, ४३.फलकम्:/F also श्रिवृक्षक; the तोरण is of २० hastas. फलकम्:F2: Ib. २६९. ४९.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=पद्मक&oldid=432233" इत्यस्माद् प्रतिप्राप्तम्