पद्मपाणि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पद्मपाणिः, पुं, (पद्मं पाणौ यस्य ।) ब्रह्मा । इति शब्दरत्नावली ॥ बुद्धः । सूर्य्यः । इति त्रिकाण्ड- शेषः ॥ (पद्महस्तके त्रि ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पद्मपाणि¦ पु॰ पद्मं पाणौ यस्य। व्रह्मणि

१ चतुर्मुखे

२ वुद्धेत्रिका॰।

३ कमलहस्तके त्रि॰। [Page4226-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पद्मपाणि¦ m. (णिः)
1. A name of BRAMHA
4.
2. The sun.
3. A Buddha, a Baud'dha sanctified teacher.
4. An epithet of Vishn4u. E. पद्म a lotus, and पाणि the hand holding a lotus in one hand.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पद्मपाणि/ पद्म--पाणि m. " lotus-handed " or " holding a -llotus in the hand " , N. of ब्रह्माL.

पद्मपाणि/ पद्म--पाणि m. of विष्णुCat.

पद्मपाणि/ पद्म--पाणि m. of the बोधि-सत्त्वअवलोकिते-श्वरMWB. 195 etc.

पद्मपाणि/ पद्म--पाणि m. the sun L.

"https://sa.wiktionary.org/w/index.php?title=पद्मपाणि&oldid=413594" इत्यस्माद् प्रतिप्राप्तम्