पद्माकर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पद्माकरः, पुं, (पद्मस्य आकरः ।) पद्मजनक- जलाशयः । तत्पर्य्यायः । तडागः २ कासारः ३ सरसी ४ सरः ५ । इत्यमरः । १ । १० । २८ ॥ सरोजिनी ६ । इति जटाधरः ॥ सरोवरः ७ तडाकः ८ तटाकः ९ सरसम् १० सरम् ११ सरकम् १२ । इति शब्दरत्नावलो ॥ पञ्च सदैवागाधे महाजलाशये सपद्मे योग्यतया निष्पद्मे च । पञ्चैव सरोमात्रे । इति पञ्जिका- कोङ्ककटादयोऽपि । पद्माकरादिद्बयं सपद्मा- गाधजलाशये । कासारादित्रयं कृत्रिमपद्मा- करे । इति स्वाम्यादयः । पद्माकरादिद्बयं पद्म- युक्तजलाशयमात्रे । कासारादित्रयं सरोवर- मात्रे । इत्यन्ये । पद्मानामाकर उत्पत्तिस्थानं पद्माकरः क्वचित् पद्मशून्येऽपि योग्यतयेति सुभूतिः । इति भरतः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पद्माकर पुं।

सपद्मागाधजलाशयः

समानार्थक:पद्माकर,तडाग

1।10।28।1।1

पद्माकरस्तडागोऽस्त्री कासारः सरसी सरः। वेशन्तः पल्वलं चाल्पसरो वापी तु दीर्घिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पद्माकर¦ पु॰

६ त॰।

१ जलाशयमात्रे अमरः सपद्मेऽगाधज-लाशये

२ तद्योग्ये निष्पद्मेतदर्थे जलाशयोत्सर्गशब्द-दर्शिते

३ तडागरूपे जलाधारे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पद्माकर¦ m. (-रः) A large deep tank or pond; one in which the lotus does or may grow. E. पद्म, and आकर a mine.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पद्माकर/ पद्मा m. ( ifc. f( आ). )a lotus-pool or an assemblage of lotuses Bhartr2. Katha1s.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PADMĀKARA : A Character in the story in Śiva Purāṇa describing the greatness of a Śivayogin. (See Ṛṣabha).


_______________________________
*9th word in right half of page 544 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पद्माकर&oldid=432253" इत्यस्माद् प्रतिप्राप्तम्