सामग्री पर जाएँ

पद्मोत्तर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पद्मोत्तरः, पुं, (पद्मादुत्तरः वर्णतः श्रेष्ठः ।) कुसुम्भः । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पद्मोत्तर¦ पु॰ पद्मादुत्तरः उत्कृष्टो वर्णेन। कुसुम्भे राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पद्मोत्तर¦ m. (-रः)
1. Safflower.
2. A proper name: see the next. E. पद्म, and उत्तर better.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पद्मोत्तर/ पद्मो m. Carthamus Tinctorius L.

पद्मोत्तर/ पद्मो m. N. of a बुद्धMWB. 136 n. 1

पद्मोत्तर/ पद्मो m. of the father of पद्मL.

"https://sa.wiktionary.org/w/index.php?title=पद्मोत्तर&oldid=414010" इत्यस्माद् प्रतिप्राप्तम्