पन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पन, ङ ईडे । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं- सकं-सेट् ।) ईडः स्तुतिः । पनायति पनायते विष्णुं धीरः । आयान्तत्वादुभयपदमिति वोप- देवः । अरे तु आयस्याप्राप्तिपक्षे आत्मनेपद- मेव । ङ, अपनिष्ट पेने पनिता पनिषीष्ट पनि- ष्यते अपनिष्यत । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पन¦ स्तुतौ भ्वा॰ आत्म॰ सक॰ सेट स्वार्थे आय वा तत्र आत्म॰। पनायते पनायति आर्द्धधातुके वा आय। अपनायीतेअपनायिष्ट अपनिष्ट। पनायां--बमूय आस चक्रे पेनेइत्यादि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पन¦ r. 1st. cl. (पनायति) To praise: this root and पण in the same sense, take आय before the Sa4rvadha4tuka, and some of the A4rddhadha4tuka, affixes. (पनते) To traffic, to buy and sell: see पण। स्तुतौ भ्वा० आत्म० सक० सेट् | स्वार्थे आय वा तत्र आत्म० |

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a Devagandharva. वा. ६८. ३९.

"https://sa.wiktionary.org/w/index.php?title=पन&oldid=432257" इत्यस्माद् प्रतिप्राप्तम्