पन्न

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पन्नम्, त्रि, (पद्यौ ङ गतौ + “गत्यर्थेति ।” ३ । ४ । ७२ । इति कर्त्तरि क्तः ।) च्युतम् । गलितम् । इत्यमरः । ३ । १ । १०४ ॥

पन्नः, पुं, (पन स्तुतौ + “कॄवृजॄ षिद्रुपनीति ।” उणां । ३ । १० । इति नः स च नित् ।) अधो- गमनम् । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पन्न वि।

च्युतम्

समानार्थक:स्रस्त,ध्वस्त,भ्रष्ट,स्कन्न,पन्न,च्युत,गलित

3।1।104।1।5

स्रस्तं ध्वस्तं भ्रष्टं स्कन्नं पन्नं च्युतं गलितम्. लब्धं प्राप्तं विन्नं भावितमासादितं च भूतं च॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पन्न¦ त्रि॰ पद--क्त।

१ च्युते

२ गलिते च अमरः।

३ गतेपद--तन्।

४ नीचगमने न॰ उज्ज्वल॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पन्न¦ mfn. (-न्नः-न्ना-न्नं)
1. Fallen, gone down or downwards.
2. Gone. m. (-न्नः) Downward motion, falling, descending. E. पद् to go, aff. क्त, deriv. irr., otherwise पद् to go, Una4di aff. नन् | [Page420-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पन्न [panna], p. p. [पद्-क्त]

Fallen, sunk, gone down, descended.

Gone; see पद्.

न्नम् Downward motion; descent, fall.

Creeping on the ground.-Comp. -गः a snake, serpent; विप्रकृतः पन्नगः फणां कुरुते Ś.6.31. (-गम्) lead. ˚अरिः, ˚अशनः, ˚नाशनः epithets of Garuḍa. -रूप a. pale.

पन्न [panna] पन्नग [pannaga], पन्नग See under पद्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पन्न mfn. fallen , fallen down , gone etc.

पन्न m. (!) downward motion , fall , creeping on the ground Un2. iii , 10 Sch.

पन्न etc. See. p. 584 , col. 2.

"https://sa.wiktionary.org/w/index.php?title=पन्न&oldid=414227" इत्यस्माद् प्रतिप्राप्तम्