पयः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पयः, [स्] क्ली, (पय्यते पीयते वा पय गतौ पी ङ पाने वा + “सर्व्वधातुभ्योऽसुन् ।” उणां । ४ । १८८ । इत्यसुन् ।) जलम् । (यथा, रघुः । १ । ६७ । “पयः पूर्ब्बैः स्वनिश्वासैः कवोष्णमुपभुज्यते ॥”) दुग्धम् । इति मेदिनी ॥ (यथा, मनुः । ३ । ८२ । “कुर्य्यादहरहः श्राद्धमन्नाद्येनोदकेन वा । पयोमूलफलैर्व्वापि पितृभ्यः प्रीतिमावहन् ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पयः in comp. for यस्.

"https://sa.wiktionary.org/w/index.php?title=पयः&oldid=414329" इत्यस्माद् प्रतिप्राप्तम्