पयोद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पयोद¦ पु॰ पयो ददाति दा--क।

१ जलदे मेघे

२ सुस्तके च

३ बदुनृपपुत्रभेदे हरिवं॰

३० अ॰

४ कुमारानुचरमातृभेदेस्त्री भा॰ श॰

४७ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पयोद¦ m. (-दः) A cloud. E. पयस्, and द what gives.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पयोद/ पयो--द mf( आ)n. milk-giving (as a cow) Hariv.

पयोद/ पयो--द mf( आ)n. yielding water (as a cloud) Subh.

पयोद/ पयो--द m. a cloud Ka1lid. Var. etc. (615960 -सुहृद्m. " friend of clouds " , a peacock Sa1h. )

पयोद/ पयो--द m. N. of a son of यदुHariv.

"https://sa.wiktionary.org/w/index.php?title=पयोद&oldid=414429" इत्यस्माद् प्रतिप्राप्तम्