पयोधर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पयोधरः, पुं, (धरतीति धरः । धृ + अच् । पयसो दुग्धस्य जलस्य वा धरः ।) स्त्रीस्तनः । (यथा, रघुः । १४ । २२ । “षडाननापीतपयोधरासु नेता च मूलामिव कृत्तिकासु ॥”) मेघः । इत्यमरः । ३ । ३ । १६३ ॥ कोषकारः । नारिकेलम् । कशेरु । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पयोधर पुं।

स्त्रीस्तनम्

समानार्थक:पयोधर

3।3।164।1।2

अद्रयो द्रुमशैलार्काः स्त्रीस्तनाब्दौ पयोधरौ। ध्वान्तारिदानवा वृत्रा बलिहस्तांशवः कराः॥

पदार्थ-विभागः : अवयवः

पयोधर पुं।

मेघः

समानार्थक:अभ्र,मेघ,वारिवाह,स्तनयित्नु,बलाहक,धाराधर,जलधर,तडित्वत्,वारिद,अम्बुभृत्,घन,जीमूत,मुदिर,जलमुच्,धूमयोनि,अब्द,पयोधर

3।3।164।1।2

अद्रयो द्रुमशैलार्काः स्त्रीस्तनाब्दौ पयोधरौ। ध्वान्तारिदानवा वृत्रा बलिहस्तांशवः कराः॥

अवयव : मेघभवम्

सम्बन्धि2 : मेघध्वनिः,तडित्,इन्द्रधनुस्,ऋजु_इन्द्रधनुस्,मेघान्धकारितः,मेघाच्छन्नदिनम्

वैशिष्ट्यवत् : मेघभवम्,मेघध्वनिः

 : मेघपङ्क्तिः, रसदब्दः

पदार्थ-विभागः : , द्रव्यम्, जलम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पयोधर¦ पु॰ पयो दुग्धं जलं वा धरति घृ--अण्

६ त॰।

१ मेघे

२ स्तने अमरः

३ सुस्तके च

४ कोषकारे

५ नारिकेले

६ कशे-रुके च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पयोधर¦ m. (-रः) A woman's breast.
2. A cloud.
3. The sugarcane.
4. The cocoanut.
5. A sort of rush, (Scirpus kysoor.)
6. A fragrant grass, (Cyperus rotundus, &c.)
7. An udder.
8. The back-bone.
9. (In Prosody) A scolius. E. पयस् milk or water, and धर containing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पयोधर/ पयो--धर m. " containing water or milk " , a cloud Ka1v. Ra1jat.

पयोधर/ पयो--धर m. ( ifc. f( आ). )a woman's breast or an udder MBh. Ka1v. etc.

पयोधर/ पयो--धर m. the root of Scirpus Kysoor L.

पयोधर/ पयो--धर m. a species of sugar-cane L.

पयोधर/ पयो--धर m. the cocoa-nut L.

पयोधर/ पयो--धर m. a species of Cyperus L.

पयोधर/ पयो--धर m. an amphibrach Col.

"https://sa.wiktionary.org/w/index.php?title=पयोधर&oldid=414438" इत्यस्माद् प्रतिप्राप्तम्