पयोधि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पयोधिः, पुं, (पयांसि धीयन्तेऽस्मिन् । डु धा ञ् + “कर्म्मण्यधिकरणे च ।” ३ । ३ । ९३ । इति किः ।) समुद्रः । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पयोधि¦ पु॰ पयो धीयतेऽसिन् धा--आधारे कि उप॰ स॰। समुद्रे राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पयोधि¦ m. (-धिः) The ocean. E. पयस्, and धा to have, कि aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पयोधि/ पयो--धि m. " -wwater-receptacle " , the ocean Ka1v.

"https://sa.wiktionary.org/w/index.php?title=पयोधि&oldid=414452" इत्यस्माद् प्रतिप्राप्तम्