पयोनिधि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पयोनिधिः, पुं, (पयांसि निधीयन्तेऽस्मिन् । धा धारणे + अधिकरणे किः ।) समुद्रः । यथा, -- “न गणितं यदि जन्म पयोनिधौ हरशिरःस्थितिभूरपि विस्मृता ।” इति नैषधे । ४ । ५० ॥ (पय इव शुक्लः सत्त्व- गुणः निधीयतेऽत्र इति विग्रहे । शिवः । यथा, महाभारते । १३ । १७ । ८७ । “लम्बनो लम्बितोष्ठश्च महामायः पयोनिधिः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पयोनिधि¦ पु॰ पयांसि निधीयन्ते यत्र नि + धा--आधारे किउप॰ स॰। समुद्रे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पयोनिधि¦ m. (-धिः) The ocean. E. पयस्, and निधि a treasure.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पयोनिधि/ पयो--निधि m. = -धिKa1v.

"https://sa.wiktionary.org/w/index.php?title=पयोनिधि&oldid=414464" इत्यस्माद् प्रतिप्राप्तम्