पयोमुच्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पयोमुच्¦ पु॰ पयोमुञ्चति मुच--क्विप्।

१ जलमुचि मेघे

२ मुस्तके च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पयोमुच्¦ m. (-मुक्) A cloud. E. पयस्, and मुच् what lets go.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पयोमुच्/ पयो--मुच् mfn. discharging or yielding -wwater or -mmilk MBh. Hcat.

पयोमुच्/ पयो--मुच् m. a cloud MBh. Var. Ka1v.

"https://sa.wiktionary.org/w/index.php?title=पयोमुच्&oldid=414480" इत्यस्माद् प्रतिप्राप्तम्